This page has been fully proofread once and needs a second look.

९४
 
Nāmarū
Spajñānam
 
e
ecific characterstonarts oflibsq?
 

 
1. Habitat—hilly areas.
 
I

2. Bark, leaves and fruits — acrid, aromatic.
3.Properties—inte
nst 1
 
2. Bark,
eleavesy hot and fruits — acrid, aromatic.
Properties—i
irritantensely hot and irritant.
 
3.
 
Specific characters
 
.
 
७८.<entry> तुलसी</entry> Tulasi
 
ī
 
१. तुलसी (भा०) –तोलयति प्रतिष्ठते इति, ओषधिषु प्रतिष्ठितेत्यर्थः;

'तुल प्रतिष्ठायाम्' ।
 

 

२. अपेतराक्षसी (भा०) - अपेताः निवारिता राक्षसा अनया; भूत-

घ्नीत्यर्थः ।
 

३. कायस्था (अ०) – कायं स्थापयति नानारोगनिवारणेनेति ।

४. ग्राम्या (भा०) –ग्रामे ग्रामे भवा ।
 

५. चक्रपर्णी (कै०) – अत्र 'चक्रपुष्पी' इति पाठो युक्तः । चक्रे

स्थितानि पुष्पाण्यस्याः ।
 

६. देवदुन्दुभिः (भा०)–देवानां दुन्दुभिः, तदाकारपुष्पमञ्जरीत्वात् ।

७. पूतपत्री (रा०) – पूतानि पवित्राणि पत्राण्यस्याः ।

८. बहुमञ्जरी (भा०) –बढ्ह्व्यो मञ्जर्योऽस्याः ।

९. शूलघ्नी (भा०) – शूलं हन्तीति ।
 
aryth०१
 

१०. सुरभी (ध०)–सुगन्धिः ।
 
ndmuT
 

११. सुरसा (भा०) – शोभनो रसोऽस्याः, शोभनत्वं बहूपयोगित्वं

रोगहन्तृत्वञ्च ।
 

१२. सुलभा (भा०) – सर्वत्रोपलभ्यमाना ।
 

१३. स्वादुगन्धिच्छदा (अ०) –स्वादुगन्धयश्छदाः पत्राण्यस्याः ।