2023-02-27 20:09:36 by ambuda-bot
This page has not been fully proofread.
  
  
  
  Specific characters
  
  
  
   
  
  
  
नामरूपज्ञानम्
   
  
  
  
९३
   
  
  
  
bolliboo
   
  
  
  
1. Plant-a-big tree.
   
  
  
  
2. Heart-wood-stony. used for making parts of
chariot, cart etc.
   
  
  
  
२. अग्निकः (नि०) - अग्निरिव, तीक्ष्णेष्णत्वात् ।
३. गन्धालुः (सो०)—प्रभूतगन्धयुक्तः ।
४. तीक्ष्णपत्रः (अ० ) – तीक्ष्णानि पत्राण्यस्य ।
५. तीक्ष्णफलः (सो०) – तीक्ष्णानि फलान्यस्य ।
६. तीक्ष्णवल्कः (अ०) – तीक्ष्णं वल्कलमस्य ।
७. वनजः (भा०) – वने जातः ।
   
  
  
  
-
   
  
  
  
८. सानुजः (सो०) – पर्वतशिखरे जायमानः ।
९. सौर: (भा०) – सूर्यरश्मिवदुष्णस्तीक्ष्णश्च ।
१०. सौरभ : (भा०) – सुगन्धिः ।
   
  
  
  
-
   
  
  
  
११. स्फुटफलः (सो०) – स्फुटनशीलं फलमस्य ।
   
  
  
  
७७. तुम्बुरुः
   
  
  
  
Tumburu
TAPPISO
   
  
  
  
१. तुम्बुरु: (भा०) —तुम्बति अर्दयति पीडयति तीक्ष्णत्वादिति, 'तुबि
अर्दने' ।
   
  
  
  
firmones
   
  
  
  
miru
   
  
  
  
गुण १
Tumburu ( Zanthoxylum alatum Roxb. ) is a
wild plant ( vanya ) growing in hilly areas (sānuja ).
Leaves, bark and fruits are acrid ( tīksnapatra,
tīksnaphala, tiksnavalka, tumburu ) and aromatic
( saurabha, gandhālu ). Fruits are dehiscent (sphuta-
phala). It is intensely hot and irritant (agnika, saura)
   
  
  
  
  
नामरूपज्ञानम्
९३
bolliboo
1. Plant-a-big tree.
2. Heart-wood-stony. used for making parts of
chariot, cart etc.
२. अग्निकः (नि०) - अग्निरिव, तीक्ष्णेष्णत्वात् ।
३. गन्धालुः (सो०)—प्रभूतगन्धयुक्तः ।
४. तीक्ष्णपत्रः (अ० ) – तीक्ष्णानि पत्राण्यस्य ।
५. तीक्ष्णफलः (सो०) – तीक्ष्णानि फलान्यस्य ।
६. तीक्ष्णवल्कः (अ०) – तीक्ष्णं वल्कलमस्य ।
७. वनजः (भा०) – वने जातः ।
-
८. सानुजः (सो०) – पर्वतशिखरे जायमानः ।
९. सौर: (भा०) – सूर्यरश्मिवदुष्णस्तीक्ष्णश्च ।
१०. सौरभ : (भा०) – सुगन्धिः ।
-
११. स्फुटफलः (सो०) – स्फुटनशीलं फलमस्य ।
७७. तुम्बुरुः
Tumburu
TAPPISO
१. तुम्बुरु: (भा०) —तुम्बति अर्दयति पीडयति तीक्ष्णत्वादिति, 'तुबि
अर्दने' ।
firmones
miru
गुण १
Tumburu ( Zanthoxylum alatum Roxb. ) is a
wild plant ( vanya ) growing in hilly areas (sānuja ).
Leaves, bark and fruits are acrid ( tīksnapatra,
tīksnaphala, tiksnavalka, tumburu ) and aromatic
( saurabha, gandhālu ). Fruits are dehiscent (sphuta-
phala). It is intensely hot and irritant (agnika, saura)