This page has not been fully proofread.

९२
 
Nāmarūpajñānam
 
Specific characters
 
1. Plant—tall tree with big trunk.
2. Roots-firm.
 
ris
 
3. Leaves — large, firm, with long petiole, ap-
pearing in a cluster at the top.
 
4. Fruits—large, with three seeds.
 
5. Uses — intoxicating beverage is prepared of
the juice exuded from the plant. Leaves were
used for writing upon.
 
७६. तिनिश:
 
१. तिनिश: (भा०) – तनोति रथादीनिति ।
 
२. अश्मगर्भः (कै०) - अश्मेव दृढः सारो गर्भेऽस्य ।
 
३. दीर्घवृक्षः (नि०) –दीर्घश्चासौ वृक्षश्च ।
 
४. नेमिः (भा०) –नीयतेऽनेन रथ इति नेमिः चक्रान्ते भूस्पर्शिभागः, स
निर्मीयतेऽनेन ।
 
bas
 
naggool
 
Tinisa
 
५. रथद्रुः (भा०) – रथनिर्माणे साधनभूतो वृक्षः ।
 
-
 
६. सर्वसारः (कै०) – सर्वेषु वृक्षेषु सारभूतः, दृढत्वात् ।
७. स्यन्दनः (भा०) – स्यन्दनो रथः, तन्निर्माणसाधनो वृक्षः ।
 
$1.29
 
adi
 
Tinisa ( Ougenia oojeinensis ( Roxb. ) Hochr. )
is a big tree ( dirghavrksa ) having stony heart-wood
(aśmagabha, sarvasāra ) which is used for making
different parts of chariot, cart etc. ( tiniśa, rathadru,
syandana ) particularly the circumference of wheel.