This page has been fully proofread once and needs a second look.

४. तण्डुलीबीजः (भा० ) – तण्डुलवद् बीजान्यस्य
५. पथ्यशाकः (रा०) – पथ्यो हितकरः शाकेषु ।
६. मेघनादः (भा०) –मेघगर्जने सति वर्षर्तौ वर्धमानः ।
७. विषहारी (नि०) - विषं हर्तुं शीलमस्य ।
 
Taṇḍulīya (Amaranthus spinosus Linn.) is a
herb flourishing in rainy season (meghanāda ) with
nodular stem (granthila) and seeds like rice grains
( tanduliṇḍulībija ). It is a smaller type of mārisa ( alpama
ris
ā
riṣ
a ) and is used as wholesome vegetable (pathya-
śāka ). It is anti-poisonous ( visahaṣahāri ).
 
Specific characters
 
1. Plant—a herb flourishing in rainy season.
2. Stem —nodular.
3. Seeds — like rice grains.
4. Uses —used as vegetable and is anti-poison-
ous.
 
७५. <entry>तालः</entry> Tāla
 
१. तालः (भा०) —तालयति प्रतिष्ठते दृढमूलैरिति; 'तल प्रतिष्ठायाम्';
अथवा, तले सन्त्यन्ये वृक्षा अस्य, अत्युच्चत्वात् ।
२. आसवद्रुः (रा० ) - आसवः मद्यं, तज्जनको द्रुमः ।
३. गुच्छपत्रः (रा०) -गुच्छे पत्राण्यस्य ।
४. तृणराजः (भा०) - तृणजातौ राजेव, उच्चत्वात् ।
५. त्रिबीजकः (अ०) - त्रीणि बीजान्यस्य ।