This page has not been fully proofread.

९०
 
Nāmarūpajñānam
 
४. तण्डुलीबीजः (भा० ) – तण्डुलवद् बीजान्यस्य
।)

५. पथ्यशाकः (रा०) – पथ्यो हितकरः शाकेषु ।

६. मेघनादः (भा०) –मेघगर्जने सति वर्षर्तौ वर्धमानः ।

७. विषहारी (नि०) - विषं हर्तुं शीलमस्य ।
 
dmast
tolun
 

 
Tanduliṇḍulīya (Amaranthus spinosus Linn.) is a

herb flourishing isn rainy season (meghanāda ) with

nodular stem (grathila) and seeds like rice grains

( tandulibija ). It is a smaller type of mārisa ( alpama

risa ) and is used as wholesome vegetable (pathya-

śāka ). It is anti-poisonous ( visahari ).
 

 
Specific characters
 

 
1. Plant—a herb flourishing in rainy season.

2. Stem —nodular.
 

3. Seeds — like rice grains.
 

4. Uses —used as vegetable and is anti-poison-
ous.
 
bidesi से
 

ous.
 
७५. <entry>तालः</entry>
Tāla
 
७५. तालः
 

 
१. तालः (भा०) —तालयति प्रतिष्ठते दृढमूलैरिति; 'तल प्रतिष्ठायाम्';

अथवा, तले सन्त्यन्ये वृक्षा अस्य, अत्युच्चत्वात् ।
 

२. आसवद्रुः (रा० ) - आसवः मद्यं, तज्जनको द्रुमः ।

३. गुच्छपत्रः (रा०) -गुच्छे पत्राण्यस्य ।

४. तृणराजः (भा०) - तृणजातौ राजेव, उच्चत्वात् ।

५. त्रिबीजकः (अ०) - त्रीणि बीजान्यस्य ।