This page has been fully proofread once and needs a second look.

८८
 
Nāmarūpajñānam
 
७३.<entry> ज्योतिष्मती </entry> Jyotismati
 
ī
 
१. ज्योतिष्मती (भा० ) – ज्योतिषा शुभ्रबिन्दुभिर्युक्तं काण्डमस्याः

ज्योतिर्मेधा, तत्प्रदत्वाच्च; ज्योतिरग्निः, तद्वती उष्ण-

वीर्या च ।
 

२. अग्निभा (नि०) - अग्निवद् भा दीप्तिरस्याः, पुष्पितायां सत्याम् ।

३. कणिका (अ०) – कङ्गुणिका (अ०) – कङ्गुसदृशबीजा ।
 

४. काकाण्डी (सो०) – काकाण्डवत्फला ।
 

५. ज्योतिष्का (भा० ) – द्योतमाना ।
 

६. दुर्जरा (रा०) – दुष्पाच्या, गुरुत्वात्; रसायनत्वेन जरायाः प्रति-

षेधकत्वाद् वा ।
 

७. दुर्मदा (सो०) – ईषन्मदान्विता ।
 

८. पण्या (भा०) –पणे साधुः पण्या, आपणे व्यवहृतत्वात् ।

९. पारावतपदी (भा०) – पारावतस्येव पदं मूलमस्याः ।

१०. पीततैला (अ०) -पीतवर्णं तैलमस्याः ।
 

११. मेध्या (रा०) – मेधायै हिता ।
 
-
 

१२. लता (भा०) – वल्लीरूपा ।
 

१३. लवणा (ध०) – लुनाति छिनत्ति रोगानिति ।

१४. वेगा (अ०) – आशुकारिणी, उद्वेगजनिका वा ।

१५. सुवर्णलतिका (ध०) – पीतपुष्पान्विता लता ।

१६. सूक्ष्मफला (कै०) – ह्रस्वफला ।
 
mu
 

१७. स्फुटत्वचा (कै०)–स्फुटा द्योतमाना त्वगस्याः ।
 
wilhin
linage
 
bina

 
Jyotismatiī ( Celastrus Ppanniculatus Willd ) is a

climber (latā) having stem with shining dots