2023-02-27 20:09:35 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
८७
   
  
  
  
७२. जीवन्ती
   
  
  
  
Jivanti
   
  
  
  
१. जीवन्ती (भा०) - जीवयति प्राणान् धारयतीति, 'जीव प्राण-
धारणे' ।
   
  
  
  
२. गरहृत् (सो०) – गरं विषं हरतीति ।
   
  
  
  
३. जीवनी (भा० ) – जीव्यतेऽनया ।
   
  
  
  
४. जीवनीया (भा० ) – जीवनाय हिता, अत एवास्याः सर्वत्र जीव-
नीयगणे पाठः ।
   
  
  
  
५. जीववर्धनी (सो०) – जीवं प्राणशक्तिं वर्धयतीति ।
६. पयस्विनी (भा०) – दुग्धवद्रसयुक्ता, सौम्यैत्यर्थः ।
७. पुत्रभद्रा (सो०) – पुत्रोत्पत्त्यै कल्पाणकारिणी ।
   
  
  
  
८. प्राणदा (सो०) – प्राणशक्तिं ददातीति ।
   
  
  
  
-
   
  
  
  
९. बलवर्धनी (सो०) – बलं वर्धयतीति ।
   
  
  
  
१०. शाकश्रेष्ठा (भा०) - शाकेषु श्रेष्ठा, यथोक्तं चरके–'जीवन्तीशाकं
शाकानाम्' इति ।
   
  
  
  
११. शृंगाटी (रा०) – शृंगाकृतिफलयुक्ता, 'शृंगरीटिका' अपि क्वचित्
पठ्यते ।
   
  
  
  
Jivantī ( Leptadenia reticulata W. & A. ) has
viscid juice (payasvinī) and horn-like fruits (Śrngati)
the among
which are regarded as the best among vegetables
( sakaśrestha ). It promotes vitality ( jīvantī, jivani,
jīvavardhanī, prānadā ), strength ( balavardhanī ) and
virility (putrabhadra) and is anti-poisonous (garahrt).
Specific characters
   
  
  
  
1. Fruits—horn-like, used as vegetable.
   
  
  
  
2. Actions — It promotes vitality and virility and
aois anti-poisonous.
andmila
   
  
  
  
  
८७
७२. जीवन्ती
Jivanti
१. जीवन्ती (भा०) - जीवयति प्राणान् धारयतीति, 'जीव प्राण-
धारणे' ।
२. गरहृत् (सो०) – गरं विषं हरतीति ।
३. जीवनी (भा० ) – जीव्यतेऽनया ।
४. जीवनीया (भा० ) – जीवनाय हिता, अत एवास्याः सर्वत्र जीव-
नीयगणे पाठः ।
५. जीववर्धनी (सो०) – जीवं प्राणशक्तिं वर्धयतीति ।
६. पयस्विनी (भा०) – दुग्धवद्रसयुक्ता, सौम्यैत्यर्थः ।
७. पुत्रभद्रा (सो०) – पुत्रोत्पत्त्यै कल्पाणकारिणी ।
८. प्राणदा (सो०) – प्राणशक्तिं ददातीति ।
-
९. बलवर्धनी (सो०) – बलं वर्धयतीति ।
१०. शाकश्रेष्ठा (भा०) - शाकेषु श्रेष्ठा, यथोक्तं चरके–'जीवन्तीशाकं
शाकानाम्' इति ।
११. शृंगाटी (रा०) – शृंगाकृतिफलयुक्ता, 'शृंगरीटिका' अपि क्वचित्
पठ्यते ।
Jivantī ( Leptadenia reticulata W. & A. ) has
viscid juice (payasvinī) and horn-like fruits (Śrngati)
the among
which are regarded as the best among vegetables
( sakaśrestha ). It promotes vitality ( jīvantī, jivani,
jīvavardhanī, prānadā ), strength ( balavardhanī ) and
virility (putrabhadra) and is anti-poisonous (garahrt).
Specific characters
1. Fruits—horn-like, used as vegetable.
2. Actions — It promotes vitality and virility and
aois anti-poisonous.
andmila