This page has been fully proofread once and needs a second look.

६७.<entry> चित्रकः </entry>Citraka
 
१. चित्रकः (भा० ) – चित्रकः चित्रव्याघ्रः 'चीता', इति लोके
प्रसिद्धः, तद्वद् भेदकः, यथोक्तं प्रियनिघण्टौ–'चित्र-
व्याघ्रनिभो भिनत्ति बहुशो गुल्मानतश्चित्रकः' इति ।
२. अग्निकः (सो०) - अग्नितुल्यः उष्णः स्पर्शे वीर्ये च । दाहकृत्
स्फोटकृच्च ।
३. अनलनामा (भा०) - अग्निसंज्ञकः, तत्तुल्यो दीपनस्तीक्ष्णश्च ।
४. ऊषण: (भा०) –कटुः रसे पाके च ।
५. जरण: (नि०) – जरयति अन्नमिति ।
६. दारुणः (कै०) – विदारकः, 'दृ विदारणै', तीक्ष्णश्च ।
७. दीपकः (सो०) – अग्निदीपनः ।
८. द्वीपी (सो०) – व्याघ्रः, तद्वद् भेदकः ।
९. पाठीन: (सो०) – सहस्रदंष्ट्रो मत्स्यः, तद्वद् विदारकः ।
१०. व्यालः (भा०) – हिंस्रजन्तुः, तद्वद् भेदकः ।
 
Citraka ( Plumbago zeylanica Linn. ) is a plant
known by its fiery hot nature (agnika, analanāmā )
and pungency (ūṣaṇa ). Due to uṣṇavīrya it stimu-
lates digestive fire ( dīpaka ) and digests food.
(Jaraṇa) and due to tikṣṇa property it is bhedana
and as such tears accumulated lumps ( dāruṇa ) like
leopard etc. ( citraka, dvīvpī, pāṭhīna, vyāla ). 'agni'
denotes its digestive property while 'citraka' signi-
fies the tearing action.