This page has been fully proofread once and needs a second look.

८२
 
Nāmarūpajñānam
 
६७.<entry> चित्रकः
 
</entry>Citraka
 

 
१. चित्रकः (भा० ) – चित्रकः चित्रव्याघ्रः 'चीता', इति लोके

प्रसिद्धः, तद्वद् भेदकः, यथोक्तं प्रियनिघण्टौ–'चित्र-

व्याघ्रनिभो भिनत्ति बहुशो गुल्मानतश्चित्रकः' इति ।
 
:
 

२. अग्निकः (सो०) - अग्नितुल्यः उष्णः स्पर्शे वीर्ये च । दाहकृत्

स्फोटकृच्च ।
 

३. अनलनामा (भा०) - अग्निसंज्ञकः, तत्तुल्यो दीपनस्तीक्ष्णश्च ।
 

४. ऊषण: (भा०) –कटुः रसे पाके च ।
 

५. जरण: (नि०) – जरयति अन्नमिति ।
 

६. दारुणः (कै०) – विदारकः, 'दृ विदारणै', तीक्ष्णश्च ।
 

७. दीपकः (सो०) – अग्निदीपनः ।
 
-
 

८. द्वीपी (सो०) – व्याघ्रः, तद्वद् भेदकः ।
 

९. पाठीन: (सो०) – सहस्रदंष्ट्रो मत्स्यः, तद्वद् विदारकः ।

१०. व्यालः (भा०) – हिंस्रजन्तुः, तद्वद् भेदकः ।
 
.8
 

 
Citraka ( Plumbago zeylanica Linn. ) is a plant

known by its fiery hot nature (agnika, analanāmā )

and pungency (ūsanṣaṇa ). Due to usnṣṇaviīrya it stimu-

lates digestive fire ( dīpaka ) and digests food.

(Jarana) and due to tikṣṇa property it is bhedana

and as such tears accumulated lumps ( dāruna ) like

leopard etc. ( citraka, dīvipi, pāthiīna, vyāla ). 'agni'

denotes its digestive property while 'citraka' signi-

fies the tearing action.