2023-02-27 20:10:33 by suhasm
This page does not need to be proofread.
  
  
  
  इति
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
सेयं देवतेमास्तिस्रो देवता अनेनैव
  
  
  
  
  
  
  
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ।
  
  
  
  
  
  
  
—छान्दोग्य उपनिषद् ६.३.३
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
ओषधीर्नामरूपाभ्या जानते ह्यजपा वने ।
  
  
  
  
  
  
  
अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥
  
  
  
  
  
  
  
योगविन्नामरूपज्ञस्तासां
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
तत्त्वविदुच्यते ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
- चरकसंहिता, सूत्र० १.१२०-२२
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
पाहारा
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
आसन्
  
  
  
  
  
  
  
पव
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
सेयं देवतेमास्तिस्रो देवता अनेनैव
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ।
—छान्दोग्य उपनिषद् ६.३.३
ओषधीर्नामरूपाभ्या जानते ह्यजपा वने ।
अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥
योगविन्नामरूपज्ञस्तासां
तत्त्वविदुच्यते ।
- चरकसंहिता, सूत्र० १.१२०-२२
पाहारा
आसन्
पव