This page has been fully proofread once and needs a second look.

६३.<entry> गोक्षुरः</entry>Goksura
 
१. गोक्षुर: (भा० ) – गवां कृते क्षुर इव; कण्टकैः पादवेधनात् ।
२. इक्षुगन्धिकः (भा०) — इक्षोरिव गन्धोऽस्य ।
३. कण्टफल: (ध०) – कण्टकितं फलमस्य ।
४. क्षुरकः (भा० ) – क्षुर इव, तीक्ष्णकण्टकत्वात् ।
५. गोकण्टकः (भा०) – गवां कण्टकः ।
६. चणद्रुमः (रा०) – चणपत्रः क्षुपः ।
७. त्रिकण्टकः (अ०) – त्रयः कण्टकाः फलेऽस्य ।
८. पलंकषा (भा०) - पलं मांसं कषति हिनस्ति, कण्टकित्वात् ।
९. भक्षकण्ट: (भा० ) – कण्टकित्वेऽपि भक्ष्यः ।
१०. भूक्षुरः (नि०) – भुवि क्षुर इव ।
११. वनशृङ्गाट: (भा० ) – वने जातः शृङ्गाटकाकारः ।
१२. श्वदंष्ट्रा (भा० ) – शुनो दंष्ट्रेव, तीक्ष्णकण्टकत्वात् ।
१३. षडङ्गः (ध०) – षडङ्गानि कण्टकसहितान्यस्य ।
१४. स्थलशृङ्गाटकः (सो०) –स्थले जातः शृङ्गाटकाकारः ।
१५. स्वादुकण्टक: (भा०) – भक्ष्यकण्टकत्वात् ।
 
Gokṣura ( Tribulus terrestris Linn. ) is a herb
spreading on ground and growing wildly with aroma
of sugarcane (ikṣugandhika) and fruits resembling
water-chestnut ( sthalaśṛṅgāṭaka, vanaśṛṅgāṭaka ).
Fruits are armed with spines which injure the feet
of grazing cattle ( gokṣura, kṣuraka, kaṇṭaphala,
gokaṇṭaka, trikaṇṭaka, bhakṣakaṇṭa, bhūkṣura, śvadua-