This page has not been fully proofread.

नामरूपज्ञानम्
 
4. Seeds—red with a black eye.
 
5. Action —a potent drug and poison.
 
६२. गुडूची Gudūci
 
१. गुडूची (भा०)–गुडति रक्षति रोगेभ्य इति; 'गुड रक्षणे' । 94
 
arti no
 
21
 
२. अमृतवल्लरी (भा० ) – न म्रियते लताऽस्याः ।
MODI
 
mom bat
 
३. अमृता (भा०) – न म्रियते इति; अमृतवद् गुणकारिणी च ।
 
9399
 
४. काण्डोद्भवा (अ०) – काण्डादुद्भवोऽस्याः । to nou
 
-
 
Al
 
५. कुण्डली (भा० ) – कुण्डलाकारेण वर्धते ।
 
६. चक्रलक्षणिका (भा०)–काण्डच्छेदे चक्रेण लक्ष्यते इति ।
७. चन्द्रहासा (भा०)– चन्द्राकाराणि शुभ्रबीजान्यस्याः ।
 
-
 
८. छिन्नरुहा (भा०) – छिन्ना सती पुनः रोहति; छिन्नमङ्गं पुनः रोहयति
सन्दधाति वा रसायनत्वात् ।
 
TC18
 
207

 
९. जीवन्ती (भा०) - जीवयतीति, रसायनत्वात् ।
 
-
 
१०. ज्वरनाशिनी (सो०) –ज्वरे हितत्वात् ।
 
Hignowa
 
११. तन्त्रिका (भा०) — रज्ज्वाकारा, विस्तृता च; 'तनु विस्तारे' ।
 
oflipage
 
१२. धारा (भा०) - धारयति शरीरमिति ।
 
-
 
१३. मण्डली (भा०)–मण्डलाकारेण वर्धमाना ।
 
१४. मधुपर्णी (भा०) – मधुवद्रसयुक्तानि पर्णान्यस्याः ।
 
१५. रसायनी (भा०) – रसायनफलदात्री ।
 
७५
 
05
 
99
 
१६. वत्सादनी (भा०) – वत्सैरद्यते इति ।
 
-
 
१७. वयःस्था (सो०) – बयः स्थापयतीति ।
 
-
 
१८. वयस्या (भा०)-वयसे आयुषे हिता, आयुष्येत्यर्थः ।
१९. विशल्या (भा०) - विगतं शल्यमस्याः ।