This page has not been fully proofread.

Nāmarūpajñānam
 
४. काकणन्ती (भा०) – काकानां कृते नदति व्यक्तं शब्दं करोति,
'णद अव्यक्ते शब्दे' ।
 
७४
 
५. कृष्णला (भा०) –कृष्णाक्षियुतं फलमस्याः ।
 
६. चक्रशल्या (सो०) – चक्रारोहिणी सती वर्धते, 'शल गतौ' ।
 
-
 
७. दुर्मोहा (सो०) —अतिमात्रया मोहजनिका ।
 
८. बहुफला (सो०) – बहूनि फलान्यस्याः ।
९. बहुवीर्या (सो०)–प्रकृष्टं वीर्यमस्याः ।
१०. रक्तिका (भा०) – रक्तवर्णं बीजमस्याः ।
११. वनवासिनी (सो०) –वने जाता ।
१२. शिखण्डी (सो०) – शेखरवत् पुष्पमञ्जरीर्दधाति ।
१३. शीतपाकी (कै०) – शीतकाले फलं पक्वं भवति ।
 
Guñjā (Abrus precatorius Linn.) is a wild plant
( vanavāsinī ) looking fiery (angarvallari ) and
cresty (śikhandi) when flowering and climbing in
circular way ( cakraśalyā ). Numerous legumes
(bahuphala) resemble tamarind fruit making rattling
sound when ripe ( kākaciñcā, kākanantī, guñja ) in
winter ( śitapākī ). The seeds are red (raktikā ) with
a black eye ( krsnalā ) and make a potent drug and
poison (bahuvīrya) causing loss of consciousness
in high doses ( durmohā ).
 
Specific characters
 
1. Plant — found wild, climbing in circular way.
2. Looks fiery and cresty when flowering
 
3.
 
Legumes-tamarind-like, rattling when ripe
 
in winter.