This page has not been fully proofread.

SELE
असुन्- सरः, तपः, चेतः
 
आनुकू - इन्द्राणी, भवानी
इर - इः
इलच् सलिलम्
 
इष्णुच् - देष्णुः
 
इसि - शोचिः, ज्योतिः
ईरच् न्- हिंसीरः, शरीरं, करीरं
 
उ - तरुः, भरुः, शंयुः
उलच - हर्षुलः, चटुलः
उसि-न्
ऊङ् - कर्कन्धूः
 
ऊठू - द्यूतं,
जूःnag
 
ॠ - देवा
 
जनुः, वपुः, परुः
 
क्त हृतः, गतः, ज्ञातः
क्तवतु हृतवत्
क्यपुत्रीयति
क्यङ्-ष - भृशायते, पार्थायते
वस्त्र अक्षण, कृत्स्नं
गकू-न् - मुद्रः, गङ्गा
ङीपू गतवती, मृगी
ङीष - कल्माषी, सारङ्गी
चान र्ा - निघ्नानः, भुञ्जानः
 
FEIR
 

 
स्त्रीप्रत्ययादयः
 
ਆਮ ਰਾਜ ਦ
 
15
 
(
 
कुर
 
TS-
च्चि
टाप अजा
णमुलू - स्मारं स्मारम्
णिच् - चोरयति, चिन्तयति
ण्यत् कार्य, हास्य
 
कृष्णीकरोति, ब्रह्मीभवति
 
तरपू, तमपूसारतरः, सारतमः
तसिल - सर्वतः
 
सर्वतः कुत्तो
 
तुटू सायन्तनः
तुमुन् - कर्तु, गन्तु
नुकू - धूनयति, प्रीणयति
पुक् - रोपयति, ज्ञापयति
मतुपू - अग्निमत्, श्रीमान्, धनवान्
मिनि - गोमी
 
मुम् रात्रिञ्चरः, स्तनन्धयः
यडू बोभूयते
 
12
 
विद्र
 
र - मधुरः, कुञ्जरः
विनि- पयस्वी, यशस्वी, स्रग्वी
शत्रूपचन्, विदन्
शानच् - पचमानः
ष, षच त्रिमूर्ध:, पद्माक्षः
सन्- पिपठिषति, विविदिषति
एवमन्येऽपि ग्राह्याः
 
इलाम
 
Dan
 
जिंकू