This page has not been fully proofread.

i
 
अञ् - औत्सः, वैदः
अण् जानकी, पार्वती, शैवः
अति दशत्, पचत्
अप् - अन्तर्लोमःमतीपड,
असिच् - अप्रजाः, सुमेधाः
अस्ताति: - अधस्तात्, पुरस्तात्
आच् दक्षिणा, उत्तरा
 
आटच् वाचाट:
 
-
 
आलच - वाचाल:
 
आलुच् हृदयालुः, शीतालु:
-
इञ्- दाशरथिः, द्रौणिः
इतच् कुसुमितः, पुलकितः
इनच फलिन:
 
शर्णव
 
इनि- धनी, दण्डी
धनी, दण्डी
 
इमनिचू - लघिमा, गरिमा
 
इलच् फेनिलः, पिच्छिल
 
-
 
इष्ठन् कनिष्ठ, ज्येष्ठः
ईककू - शाक्तीकः, लौहितीकः
ईकञ् - तार्तीयीक:
ईयसुन् कनीयान्, ज्यायान्
ईरच् न्- आण्डीर:, काण्डीर:
 
उरच दन्तुर:
एण्य प्रावृषेण्यः
एद्यसुचू - अन्येद्युः, परेद्यः
एनप दक्षिणेन, उत्तरेण
 
क- अश्मकं, राष्ट्रकं
कक - वाराहकः
कन् मद्रकः, देवदत्तकः
 
कप व्यूढोरस्कः, नदीमातृकः
 
ख- कुलीन:
खञ् - माहाकुलीनः
ग्मिनि - वाग्मी
 
घ यज्ञियः, महेन्द्रियः
 
तद्धितप्रत्ययाः
 
चणपू अक्षरचणः
च (चु)ञ्चुप्- अक्षरच (चु)ञ्चु:
अक्षरच (चु)ञ्चुः
छ - त्वदीयः, मदीयः
 
ञ - पौर्वशाल:
 
ञ्य- पाञ्चजन्यः, कौविदार्यः
ट्यलू (तन) - दिवातनः, सायन्तनः
ठक् - रौचनिकः, रैवतिकः
ठञ् - दैनिकः, नैशिकः, पैतृकः
ठन्- धनिकः, शतिकः
डतमच् - कतमः
 
डतरच - कतरः
 
ड्वलच् - नड्वलः
ढ - शिलेयः, सभेयः
 
राजकी
 
ढक् - गाङ्गेयः, माहेयः, नादेयः
ढकञ् - बाहुकुलेयकः
ढञ् - गायः
ण्य - दैत्यः, साङ्काश्यः
 
तातिल - शिवतातिः, सर्वतातिः
 
त्यक् - पाश्चात्यः, दाक्षिणात्यः
 
त्यपू तत्रत्यः, अत्रत्यः
-
लल कुत्र, तत्र, सर्वत्र
-
था, थाल - सर्वथा, पूर्वथा
दघ्नच - जानुदघ्नः, ऊरुदन्नः
 
द्वयस च् ऊरुद्वयसः, गजद्वयसः
 
-
 
फकू, फजू वात्स्यायनः, आश्वलायनः
म - मध्यमः, आदिमः, द्रुमः
 
शिफलत
 
मयटू काष्ठमयः, जलमयः
-
मात्रचू - ऊरुमात्रः, गजमात्र:
 
JE
 
य- व्रात्या, धूम्या, सभ्यः, शरण्यः
यञ् - गार्ग्यः, वात्स्यः
लच्- अंसलः, मांसलः
 
वलच् शिखावलः, रजस्वला
 
वुञ्- औष्ट्रकं, औरभ्रकं
 
श - लोमशः
 
जल
 
ष्कन् पथिकः
 
ष्ठच्- कुसीदिकः
 
ष्ठन् ष्टल पपिंक, आकर्षिक:
ष्फ कात्यायनी
 
घ्यञ् (भाव) चातुर्य, सौन्दर्य
 
[ह - इह
 
gs
 
मंत्र