This page has not been fully proofread.

F
 
पनि
 
अ- जिगमिषा
अच् अर्शस:
 
गीर बाह
 
अण् - कुम्भकार:
अङ् भिदा, छिदा, स्पर्धा
-
अथुच - वमथुः, वेपथुः, श्वयथुः
अनि - अजीवनिः
अनीयर् करणीयः, इननीयः
 
अप् प्रसवः, गरः, भवः, करः
आलुच् श्रद्धालुः, स्पृहयालुः
इक् पचिः, भेदि:
इत्नु स्तनयित्नुः
इनि प्रजावी
 
इष्णुच् - भ्राजिष्णुः, अलङ्करिष्णुः
उ - इच्छु:, जिगमिषु:
उकञ् पातुकः, स्थायुकः
उणू कारुः, वायुः, स्वादुः
-
 
ऊक दन्दशूकः, जागरूक:
क - किर:, ज्ञः, प्रस्थ:
कि - जग्मि:, जलधिः
कुरच् भिदुरः, विदुरः
क्तिच् न् कृतिः, मतिः, गतिः
क्नु गृध्नुः, क्षिप्नुः, त्रस्नुः
 
-
 
क्मरच्- घस्मरः, सुमरः
 
क्यप् स्तुत्यः कृत्यः
क्रु - भीरुः
 
क्रु (क्लु) कन्- भीरु (लु) कः
कनिप् - सुधीवा, शीवा
 
कृत् प्रत्ययाः
 
4
 
Ep
 
A
 
करपू इत्वर, गत्वरः
क्रिन्-प्स्पृक, दृक्, सम्पद्, वाक्
 
नाडिन्धमः
खच् श् स्तनन्धयः, नाडिन्धमः
स्नु - जिष्णुः स्थास्नुः
 
घ उरश्छदः
 
घञ्- हारः, त्यागः, पाकः, क्षेपः
घिनुण्- त्यागी, भोगी, योगी
घुरच् भगुर:
ट- सेनाचरः, पुरःसरः
ड - अन्तगः, दूरगः
 
डु - विभुः, प्रभुः
 
(1) 09
 
इंजिल
 
}}
 
ण ग्राह, ज्वाल:
 
13
 
णिनि ग्राही, पायी, स्थायी
ण्वुल प्रवाहिका
तृच् कर्ता, भोक्ता
 
नङ् - यज्ञः, प्रश्नः, यत्नः
यत् - भव्यः, गेयः, चेयः
र - नम्रः, दीप्रः, कम्र:, शुभ्रः
 
ल्यु - नन्दनः, मदनः
ल्युट् गमनं, भवन
 
वनिप् यज्वा, धीवा
-
वरच् - ईश्वरः, स्थावरः
वुञ्- निन्दकः, हिंसकः
 
बुन् सरकः, लवकः
श- क्रिया, विन्दः
 
ष्ट्रन्- वक्त्र, शत्रं, योत्र, दंष्ट्रा
एवमन्येऽपि ग्राह्याः
 
S