This page has not been fully proofread.

६६३
 
मोमांसोन्यायप्रकाशः
 
[ प्रकरण-
होमस्य धर्मः कस्मिन् होमे प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् । अतो
धर्मप्राप्त्यभावात् दर्विद्दोमैरिष्टं भावयेत्कथमित्युत्पन्नाध्याकाङ्क्षा स्वरूपनिप्पा-
दनेनैव शाम्यति । एवं येषङ्गेषु सग्दशाद्य मावस्तत्रोत्पन्नाण्याकाङ्क्षा तेनैव
निवर्ततें, न तु सर्वथा तदभावः । तस्माद्युक्तमु कमभिक्रमणं प्रयाजाङ्गमिति ।
तच्चेदमवान्तर प्रकरणं महाप्रकरणाद्वलीयः, सन्दंशपतितानां धर्माण
कैमर्थ्याकाङ्क्षायां प्रधानापूर्वात्प्रयाजाद्यपूर्वस्य झटित्युपस्थितेरिति । प्रकृत-
मनुसरामः । तत्सिद्धमुभयविधस्य प्रकरणस्य विनियोजकत्वम् ।
 
तदिदं स्थान/दिप्रमाणाद्वलवत् । यत्र हि स्थानादङ्गत्वं तत्रान्यतरस्य
प्रकारान्तरेण निराकाङ्कत्वम् । न च साकाइ निराकाङ्क्षेण संबधुं योग्यं
विनाकाकोत्थापनेन । श्रुतश्चान्यतराकाङ्क्षया. यावदुभयाकाङ्क्षारूपप्रकरण कल्प-
नद्वारा वाक्यादि कल्पयितुमारभ्यते, झटिति तावत्प्रकरणेन
कल्पयित्वा विनियोगः क्रियत इति स्थानात्प्रकरणस्य बलोयस्त्वम् ।
मत एव विदेवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि
चनीयस्याङ्गम् । तेषां तद्वत्वं भवत् स्थानाद्भवेत्, न तु प्रकरणात् । अभि-
वाक्यादिकं
 
नाभिषे-
MAR BSF की DIPIDPREID
 
"अप्रतिष्ठिता वे त्र्यंबका इत्याहु: । नेमाबाई सन्नह्यति" इति दविहोमानां
प्रतिष्ठितत्वे इश्माबहिरभावस्या हेतुत्वेन निर्देशात्, नारिष्ठहोमेषु चामप्रधान साधार•
गानामिध्माबर्हिषां सखात् तेषां च चोकतस्तत्रापि प्राप्तिसम्भवात् । न चायं चोदक-
प्राप्तस्यैव प्रतिषेधोऽस्त्विति वाच्यम् । अस्य च "आदित्यं चरुं निर्वपेत् पुनरेत्य
गृहेषु" इत्यादित्यचरुविधायकवाक्यशेषत्वेन प्रतिषेधविधित्वासंभवात् । नापि पिष्टलेपफ
लौकरणहोमयोः; तयोः प्रतिपत्तिकर्मत्वेन धर्मप्रयोजकत्वाभावेन प्रकृतित्वासंभवात्
इत्येतत्सर्व मनसि निघायाह-कस्य होम येत्यादि । दर्विहोमविषयविचारमुपसंहरति-
श्रतः इति । तन्न्यायमङ्गभावना या मतिदिशति — एवमिति संदशादीत्या दिपदेन
 
वाचनिकाजस्मार्ता चमनादीनि परिगृह्यन्ते । न किञ्चिन्मध्ये पठितम् । न वा वाचनिकं
किञ्चित् । नापि स्माते किञ्चित् । एतादृशानि सन्ति बहून्यज्ञानि प्रोक्षणादीनि । तत्र
लोकत एव तत्स्वरूपं ज्ञात्वाऽऽकाङ्क्षा निवर्तनीयेत्यर्थः ।
 
एवमवान्तरप्रकरणं निरूप्य तस्य महाप्रकरणापेक्षया प्राबल्यं प्रतिपादयितुमारभते-
तच्चेति । प्रधानापूर्वादिति । प्रधानापूर्वापेक्षयेत्यर्थः । झटित्युपस्थितेरिति ।
तस्यैव सन्निहितत्वेन बुद्धौ विपरिवर्तमानत्वादिति भावः ।
 
स्थानाद्यपेक्षया प्रकरणस्य प्राबल्यं निरूपयितुमारभते - तदिदमिति । श्रादिपदेन
समाख्यापरिप्रहः । स्थानात् स्थानरूपप्रमाणात् । अङ्गत्वमिति । बोग्यत इति शेषः ।
प्रकारान्तरेणेति । क्लृप्तोपकारप्राकृतपदार्थान्वयेन प्रकृतौ कृतकार्यत्वेन वेत्यर्थः ।
 
विदेवनादय इति । अस्ति राजसूयः "राजा राजसूयेन स्वाराज्यकामो यजेत'"
इत्यनेन स्वाराज्यरूपफको देशेन विहितः । तत्र अनुमस्यादय इष्टयः, पञ्चवातीयादयो
दवहोमाः, "मादित्यां मल्हां गर्भिणीमालभते" इत्यादयः पशुयागाः, पवित्रा,
 
Bha