This page has not been fully proofread.

३०
 
मीमांसान्यायप्रकाशः
 
[ श्रुति-
नाऽनुपपत्त्य भावात्, किं त्वपूर्वसाधनत्वप्रयुक्तम् । यदि व्रीहिषु प्रोक्षणं क्रियते
तदा तैर्यागेऽनुष्ठितेऽपूर्वं भवति नान्यथेति । अतः प्रकरणसहकृतया द्विती-
याश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं तदङ्गत्वं प्रोक्षणस्योच्यत
इति । एवं सर्वेष्वप्यङ्गेषु अपूर्वप्रयुक्तत्वं वेदितव्यम् ।
 
एवं 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त' इत्यत्रापि द्विती-
याश्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम् । यत्तु वाक्योयीऽयं विनियोग इति,
तन्न, तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभिधान्यङ्गं (१)
भवति तावल्लिङ्गाद्रशनामात्राङ्गत्वमेव स्यात्, 'स्योनं ते सदनं कृणोमो'
त्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपत्ते तु यावल्लिङ्गादशनामात्राङ्गत्वं
(२) सम्भवति तावत् श्रुत्या 'ऐन्द्या गार्हपत्यमुपतिष्ठते' इत्यत्र तृतीयाश्रुत्या
ऐन्द्रया ऋचो गार्हपत्योपस्थानाङ्गत्ववदश्वामिधान्यां विनियोगः क्रियते इति
युक्तं मन्त्रस्याश्वाभिधान्यङ्गत्वम् । तस्माच्छ्रौत एवायं विनियोगः ।
 
णाभावादित्याशयः । अपूर्वसाधनत्वप्रयुक्तमिति । व्रीहिनिष्ठं यत्प्रकृतापूर्वसाधनत्वं
तन्निष्ठप्रयोजकतानिरूपितप्रयोज्यताशालीत्यर्थः । अत्र प्रयोज्यत्वं न परम्पराजन्यत्वरू-
पम् । प्रोक्षणादेरपूर्वजन्यत्वाभावात्, किन्तु अनुष्ठाप्यत्वरूपम्, अपूर्व हि स्वसिद्धयर्थं
व्रीहिषु प्रो क्षण मनुष्ठापयतीत्याशयेनाह - यदीति । प्रकरणसहकृतयेति । अपूर्वस-
म्बन्धित्वबोधकप्रकरणमन्तरा श्रुत्यादेः स्वतो विनियोजकत्वासम्भवादिदमुक्तम् । तराडु-
लनिवृत्तिप्रणाडयेति । श्राज्यादेरप्यपूर्वसाधनत्वाविशेषात् तत्र प्रोक्षणप्राप्तौ तद्व्या-
वृत्त्यर्थमिदं विशेषणम् । यदपूर्वसाधनमिति । एवं च पूर्वसाधनत्वस्यैवोद्देश्यता-
वच्छेदकत्वात् त्रीहित्वा दे रुद्देश्यतावच्छेदककोटावप्रवेशात् सिद्ध्यति यवेष्वपि प्रोक्षणम् ।
तण्डुलनिष्पत्तिप्रणाड्येतिविशेषणाच्च नाज्यादिषु प्रोक्षणप्रसक्तिरित्याशयः । सर्वेष्व.
पीति । यत्र दृष्टार्थता न सम्भवति, तादृशाङ्गेषु केवलापूर्वप्रयुक्तत्वम्, यत्र तु दृष्टार्थता,
तत्र नियमापूर्वप्रयुक्तत्वमित्यर्थः ।
 
अश्वा-
द्वितीयाश्रुतेरुदाहरणान्तरमाह-एवमिति । इमामगृभ्णन्निति । अस्ति महाग्निचय-
कप्रकरणे उख्याग्निर्मुञ्जमये शिक्येऽवधाय संवत्सरं यावत् यजमानेन भरणीयः । तादृशा-
ग्न्याधारपात्रमुखा। सा च मृदा निर्मातव्या तत्र मृदाहरणार्थमरण्यं गच्छन्नध्वर्युरश्वमेकं
गर्दभमेकं च नयेत् । आक्रमणादिना मृत्संस्कारार्थः । गर्दभस्तु मृदाहरणार्थः ।
तत्राश्वगले वद्धा रज्जुरश्वाभिधानी । तद्ग्रहणे मन्त्रोऽयं विनियुज्यते ।
भिधानीं अश्वरशनाम् । अनेन मन्त्रेणाश्वरशनां गृह्णीयादिति वाक्यार्थः । द्वितीया-
श्रुत्येति मध्यमपदलोपिसमासः । अत्र मन्त्रस्य इतिकरण विनियुक्तत्वेन वाक्यादेवा-
श्वाभिधान्यङ्गत्वं इति वदतां पार्थसारथिमिश्राणां मतमनूद्य दूषयति - यत्चिति ।
बलीयस्त्वेनेति । एतच्चोपरिष्टान्निरूपयिष्यते । रशनामात्रेति । रशनाद्वयेत्यर्थः ।
स्योनं त इति । एतदद्युपरिष्टान्निरूपयिष्यते । यावल्लिङ्गादिति । लिङ्गस्य स्वतो
विनियोजकत्वाभावेन श्रुतिं कल्पयित्वैव विनियोजकत्वं वाच्यम् । अतश्च यदा लिङ्गेन
 
Bhan
Rese
 
titut
 
१. ङ्गत्वं सम्भ. २. भवति