This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
१२
 
क्तेर्गुणे संक्रमात् । यथाऽऽहुः-
167
 
[ मत्वर्थलक्षण-
सर्वत्राऽऽख्यात संबद्ध श्रूयमाणे पदान्तरे ।
विधिशक्त्युपसंक्रान्तेः स्याद्धातोरनुवादता ॥ इति ।
 
न च यागस्याऽप्राप्तत्वान्न तदुद्देशेन सोमविधानमिति वाच्यम् । 'ज्योति-
ष्टोमेन स्वर्गकामो यजेत' इत्यनेन यागस्य प्राप्तत्वात् । न चास्याऽधिकारवि-
धित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । 'उद्भिदा यजेत पशुकामः' इतिवदे-
कस्यैवोभयविधित्वोपपत्तेः । एवं च 'सोमेन यजेते'त्यत्र न मत्वर्थलक्षगा।
यदि ह्यत्र विशिष्टविधानं स्यात् तदाऽन्वयानु पपत्त्या मत्वर्थलक्षणा स्यात् ।
'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र तु यागविधाने क्वचिन्न मत्वर्थलक्षणा ।
न तावदेतस्मिन् वाक्ये । ज्योतिष्टोमेन यागेन स्वर्गं भावयेदिति, सामानाधि-
करण्येनैव (१) नामपदस्यान्वयात् । नापि 'सोमेन यजेते'त्यत्र, यागोद्देशेन
सोमविधानात्-सोमेन यागं भावयेदिति ।
 
S
 
ननु अनुवादेऽप्यस्ति मत्वर्थलक्षणा । अतएवोक्तम्-
विधाने वानुवादे वा यागः करणमिष्यते ।
तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति ॥ इति ।
 
ॐ अतश्च विशिष्टविधाविव गुणविधावण्यस्त्येव मत्वर्थलक्षणेति (२) चेत्-
(गुणविधौ मत्वर्थलक्षणाभावनिरूपणम् )
 
मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽङ्गीकियते । यदा तु भावनायां
धात्वर्थस्य करणत्वेनाऽन्वयः तदाऽन्वयानुपपत्त्या सङ्गोकर्तव्या । गुणविधौ च
न धात्वर्थस्य करणत्वेनाऽन्वयः, मानाभावात् । न हि "दध्ना जुहोती"त्यत्र
 
केवल गुणमात्रविधानापेक्षया विशिष्टविधाने विशिष्टे विधिव्यापारकल्पनरूपं गौरवं वैशि-
ष्टयस्याऽव्युत्पन्नत्वेन तदर्थे मत्वर्थलक्षणा च श्रपद्येत्यर्थः । सर्वत्रेति । श्राख्यातपदे-
नाऽत्राऽऽख्यातान्तं गृह्यते । तेन संबद्ध तेन सह एकवाक्योपात्ते पदान्तरे दध्यादि-
रूपे विधिशक्तेः विधायकत्वरूपायाः संक्रान्तत्वात् धातोरनुवादकत्वमेवेत्यर्थः । याग-
स्याऽप्राप्तत्वेन गुणविधानासंभवमाशंकते - न चेति । गुणमात्रविधाने पूर्वोक्तदोषद्व-
याभावं प्रतिपादयति - एवञ्चेति । श्रन्वयानुपपत्तिरिति । सोमस्येति शेषः ।
एतस्मिन् वाक्ये ज्योतिष्टोमवाक्ये ।
 
ननु 'सोमेन यजेते' त्यस्य गुणविधित्त्वाङ्गीकारेऽपि न मत्वर्थलक्षणा दोषान्मु-
च्यामह इति यदा भक्षितेऽपि लशुने न रोगशान्तिः, तदा विशिष्टविध्यङ्गीकरणमेव वरमि-
त्याशयवानाशङ्कते-नन्विति । उक्तमिति । उद्भिदधिकरणवार्त्तिक इति शेवः । कारिका
गतार्था । लक्षणायां तात्पर्यानुपपत्तिरन्वयानुपपत्तिर्वा बीजम् । नाऽत्र तात्पर्य्यग्राहकं प्र-
माणमस्ति । नाऽप्यन्वयानुपपत्तिः । गुणस्य करणत्वेनैवान्वयसंभवादित्याह-गुणान्वये
ति । प्रमाणाभावमुपपादयति-नहोति । ननु तवाऽप्युत्पत्तिवाक्यादौ धात्वर्थस्य करण-
FOUNDED
 
१ ज्योतिष्टोमपदस्य
 
२ चेद्, न,