This page has not been fully proofread.

-
 
1
 
मीमांसान्यायप्रकाशः
 
[ धर्म-
विधोयमानोऽर्थो धर्मः । यथा यागादिः । स हि 'यजेत स्वर्गकाम' इत्यादिवा-
क्येन स्वर्गमुद्दिश्य विधीयते । तथा हि-यजेतेत्यत्राऽस्त्यंशद्वयम्, यजिधातुः
प्रत्ययश्च । (१)तत्र प्रत्ययेऽप्यस्त्यंशद्वयम्, प्रख्यातत्वं लिङ्त्वं च । श्राख्या-
तत्वं च दशसु लकारेषु विद्यते । लिङ्त्वं पुनः केवलं लिङयेव । तत्राऽऽख्यात-
त्वलिङत्वाभ्यां भावनैवोच्यते । भावना नाम- भवितुर्भवनानुकूलो भावक.
व्यापारविशेषः । (२)सा च द्विविधा (३) शाब्दी भावना प्रार्थी भावना चेति ।
तत्र पुरुषप्रवृत्त्यनुकू (४) लभावकव्यापारविशेषः शाब्दी भावना । सा च
धर्मप्रामाण्येऽपि न क्षतिः । ननु 'चोदनालक्षणोऽर्थो धर्मः' इति पारमर्ष धर्मलक्षण-
सूत्रम्, चोदनाशब्दश्च "चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुः" इति भाष्यात्
"चोदना चोपदेशश्र विधिश्चैकार्थवाचिनः" (श्लोक वा० पृ० २११) इति वार्त्ति-
काच्च विधिवाक्यमेव बोधयतीति विधिबोधितत्वमेव धर्मलक्षणे वक्तव्यं, तत्त्यक्त्वा कथं
वेदबोधितत्वमुच्यते इति चेत्, न चोदनामात्रगम्यत्वं धर्मस्य, किन्तु चोदनादिप्रमाणा-
ष्टकगम्यत्वमेव, अत एव भगवता भाष्यकारेण प्रथमाध्यायार्थप्रतिज्ञावसरे "को धर्मः,
कथंलक्षणकः," इति सामान्यत एव प्रतिज्ञा कृता । अत एव च प्रमाणाध्याये प्रथमे
स्मृत्याचारादीनां विचार: संगच्छते । सूत्रं तु प्रथमपादार्थप्रतिज्ञापरमिति ॥ 'न हिंस्यात्'
इत्यादि निषेधविषयाणां हिंसादीनामपि निषेधवाक्यरूपचोदनाविषयत्वात् तेषां धर्मत्वव्यु-
दासार्थमर्थपदम् । अत्र च सूत्रस्थचोदनापदेन प्रवर्तकवाक्यवत् निवर्तकवाक्यस्यापि
ग्रहणम्, अत एव "प्रवृत्तौ वा निवृत्तौ वा या शब्दश्रवणेन धीः । सा चोदना" इति
वार्त्तिकमपि सङ्गच्छते । एवं च चोदनेति क्रियायाः प्रवर्तकं वचनमित्यत्र प्रवर्तकशब्दो
निवर्तकस्याऽप्युपलक्षकः, एवं वार्तिकस्थविधिशब्दो निषेधस्याऽप्युपलक्षक इति ध्येयम् ॥
यथा यागादिरिति । एतेन गौतमीयानामिव नाऽस्माकमपि विहितकर्मजन्यापूर्वमेव धर्मः;
किन्तु विहितो यागादिरेव मुख्यो धर्मः, पूर्वे तु तज्जन्यत्वेन भाक्तः प्रयोगः इति सूचि-
तम् । आदिपदेन दानहोमादयो द्रव्यगुणादयश्च गृह्यन्ते । तत्र लक्षणं सङ्गमयति—स
हीति । ननु कथं यागादेः विधेयत्वम्, ? कश्च वा विधिः ? तह-तथाहीति ।
अंशद्वयं शक्तशब्दद्वयं । तत्र धातुप्रत्यययोर्मध्ये । अंशद्वयं शक्ततावच्छेदकद्वयम् । दश-
स्विति । यजेतेत्यत्र यदाख्यातत्वं तद्दशलकारसाधारणमित्यर्थः । आख्यातेति । प्रत्यय-
वृत्तिभ्यामित्यर्थः । भावनैवेति । भावनाद्वयमपीत्यर्थः । भावनास्वरूपं प्रतिपादयति-
भावना नामेति । भवितुः उत्पद्यमानस्य, भावनानुकूलः उत्पत्यनुकूलः, भावक-
व्यापारविशेषः प्रयोजकनिष्ठव्यापारविशेषः । शाब्दीति । शब्द निष्ठत्वाच्छाब्दीति ग्रन्थ-
कृदेव वक्ष्यति । लौकिकानां प्रवर्तनाविशेषाणां पुरुषधर्मत्वेन शब्दनिष्ठत्वायोगात् न तेषां
शब्दभावनात्वम् । केचित्तु प्रवर्त्तनारूपपुरुषाशय विशेषस्याऽपि लौकिकस्य शब्दाभिधेय-
त्वात् शाब्दीभावनात्वमिच्छन्ति । आर्थीति । अर्थ्यते प्रार्थ्यते पुरुषैरिति अर्थः फलम्,
तत्प्रयोजकत्वाद्भावनार्थी या फलं येनेत्यर्थः पुरुषः, तद्गतत्वादार्थी ।
तत्र तयोर्मध्ये । पुरुषेति । प्रयोज्यस्य पुरुषस्य या प्रवृत्तिः गवानयनाद्यनुकूला
१ तत्र इति नास्ति । २ सा द्विविधा ३ शाब्दी आर्थीचेति । ४ लो भावकव्यापारविशेषः ।
 
FOUNDED
 
जस्विनावधाता
 

 
-