This page has not been fully proofread.

( ४ )
 
षष्ठे स्यात्पञ्चके धानं पञ्चाशदृद्वितयान्विते ।
सप्तमे प्राग्वदाग्नीधं नवमे मनुषूत्करः ॥ ६ ॥
एकादशे हविर्घानं पाशो व्यत्यस्य पूर्ववत् ।
षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ॥ ७ ॥
शङ्कोरुत्तर वेदिः स्यात् द्वये सार्धं उपान्त्ययोः ।
अन्तिमे द्वादशस्वंसौ चात्वालोंऽसादुदक्कमे ॥ ८ ॥
पुरः पश्चात् सदो धानात् त्यजेत् प्रक्रमपञ्चकम् ।
एवमेव विमानं स्यात् पदैरपि चतुर्विधैः ॥ १ ॥
सर्वत्र प्रकमैर्माने नवारतिसदो हविः ।
 
११ (१५) चमसलक्षणं कारिकात्मकम् –
 
श्री
 
ब्रह्मणश्चतुरश्रः स्यात् होतुस्तु परिमण्डलः ।
पृथुस्तु यजमानस्य त्र्यविरुद्गातुरुच्यते ॥
प्रशास्तुरवतष्टः स्यात् उत्तष्टो ब्रह्मशंसिनः ।
पोतुरग्रे विशाखावान्नेष्टुर्दक्षिणवककः ॥
अच्छावाकस्य रास्नावानाग्नीध्रस्य मयूखकः ।
सर्ववक्रः सदस्यस्य चमसत्सरवो मताः ॥
चमस्त्राश्चतुरश्रा वी मण्डला वेति केचन ।
होतुर्ब्रह्मण उद्गातुर्यष्टुश्शास्तुश्च शंसिनः ॥
पोतुर्नेष्ट्रच्छावाकानामाग्नोधस्येति च क्रमः ।
 
9
 
2222 I DIDIN
 
ANDEEP IN
 
10 FEDE I P
 
Foreshimgate fromyogtijoppinhingfin
 
1 SPR
 
18. Top
Posbf inhe
 
1 aplocharge
 
mammi (७)
विpिin
lgdgipre
 
an
 
17
 
23 LapivePTS
 
(93)
 
(9)
 
विजयि नावधीतम
 
॥msgs sting
 
NSTITUTE
 
POONA
 
2312
 
FOUNDED
1917
 
Bhandarkar Oriental
Research Institute