This page has not been fully proofread.

( २ )
 
सौमिक्या महावेदेस्तन्त्रस्थानां च स्थानानां प्रमापकानि
सूत्राणि ।
 
(१) महावेदे:-
प्राग्वंशस्य मध्यमात् लालाटिकात् त्रीन् प्राचः प्रक्रमान प्रक्रम्य शङ्कं नि.
हन्ति । तस्मात् पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिह
तात् शङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्मात् द्वादशसु दक्षिणतः । एवमुत्त.
रतः । तावंसौ । आप. श्री. ११-४-१२, १३ ॥
 
BERATIONS
 
(२) उत्तरवेदे:-
अपरेण यूपावटदेशं सचरमवशिष्य घेद्यामुत्तरवेदिं दशपदां सोमे
 
करौंति । ७-३-१० ॥
 
-
 

 
(३) चात्वालस्य
 
उत्तरस्मात् वेद्यंसादुदक प्रक्रमे चात्वालः । ७-४-१॥
(४) उत्करस्य-
चात्वालात् द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । ११-५-४॥
(५) आग्नीधागारस्य –
 
Colpapbigy
 
षट्सु प्रक्रमेषूत्करात प्रत्यगाग्नीधं मिनोति । अर्धमन्तवैद्यध बहिर्वेदि ।
प्राचीनवंशं चतुस्थूणं सर्वतः परिश्रितं दक्षिणत उपचारम् । ११-१-४ ॥
(६) सदसः -
 
अपरस्मात् घेद्यन्तात् त्रिषु पुरस्तात् प्रक्रमेषु तिर्यक् सदो मिनोति ।
नवारनिविस्तारं सप्तविंशतिरुद्गायतम् । अपरिमितं वा । ११-६-५, ७ ॥
(७) औदुम्बर्याः-
दक्षिणतः प्रक्रमे पृष्ठयाया औदुम्बरीं मध्ये सदसों मिनोति । ११-६-६ ॥
(८) विष्ण्यानां-
S
 
चात्वालात् विष्णयानुपवपति । अन्तराग्नीध श्राग्नीप्रीयमुत्तरे वेद्यन्ते उत्तर-
तस्सश्चरं शिष्ट्वा । सदसीतरान् पूर्वार्धे पुरस्तात् सञ्चरं शिक्षा । पृष्ठयायां
होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् । उत्तरेण होत्रीयमितरानुदोच श्रायात-
यति ब्राह्मणाच्छंसिनः पोतुर्भेष्टुरावा कस्येति । बहिस्सदसो मार्जालीयं दक्षिणे
वेद्यन्ते दक्षिणतस्सञ्चरं शिष्वा सममाग्नीध्रीयेण ।११-१४-१६ ॥
 
(९) उपरवाणाम् -
 
-
 
ASTITUA
 
POONA
 
दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षं चतुर उपरवान् भवान्तरदेशेषु
प्रादेशमुखान् प्रादेशान्तरालान् करोति । ११-११- १ । अधस्तात् संतृरणा
भवन्त उपरिष्टादसँभिन्नाः ॥ ११-११-५ ॥
 
श्रीमस्तुती
 
ar Or
 
Inst