This page has not been fully proofread.

कि
 
प्राग्वंशवेदिकारिकाः ॥
 
श्रापस्तम्बमतादर्शलक्षणं त्वियमिष्यते । तत्राग्न्यायतनान्याहुः शम्या-
मात्राणि याशिकाः ॥ मध्येऽष्टप्रक्रमा ह्यन्तरालदेशं विहाय तु । पूर्वाप
राग्ज्योस्तत्स्थानं तत्र पूर्वानलस्य तु ॥ षटूत्रिंशदङ्गुलायामविस्तारच-
तुरस्त्रकम् । श्रङ्गुल्यो विंशतिरपि तिलाः स्युस्सार्धबोडश ॥ तन्मात्ररज्वा
भ्रमयेदापराग्निकमण्डलम् । क्षेत्रतस्तद्विगुणितं दक्षिणाग्नेस्तु मण्डलम् ॥
तद्विष्कम्भार्ध मे कोन त्रिंशदङ्गुलिकं मतम् । साधैकतिलहीनं तल्लभ्यते शुल्ब
सूत्रतः ॥ तन्मात्ररज्ज्वा भ्रमणं मण्डले तु कृते सति । उत्तरार्धे परित्यक्ते
शिष्टमर्धेन्दुचद्भवेत् ॥ एवं प्राग्वंशवेदिः स्यादर्थलक्षणसंमता ।
 
अन्यः प्रकारः ॥
 
की
 
सार्धविंशत्यङ्गुलेन विलिखेद्गार्हपत्यकम् । सप्तविंशत्यङ्गुलेन दक्षिणाग्नि-
स्तथा भवेत् ॥ गताष्टप्रक्रमे प्राध्याः शम्यामात्र प्रमाणतः । लिखेदाह वनींयन्तु
चैषा प्राग्वंशवेदिका ॥ गार्हपत्यस्य पुरतः प्रक्रमद्वितयं त्यजेत् । श्रोण्यं सौ
दर्शवेदीवत्ततो गृहपतेः पुरः ॥ श्रोणीभ्यां विलिखेत् पश्चात् प्रवर्ग्याणां
तु सादनम् ॥
(1)
 
प्राग्वंशस्थ प्रवर्ग्यादिस्थानानां पदार्थानां च प्रमापकानि
सूत्राणि ।
 
FF# (3)
 
ब्रह्मा यजमानः
 
(१) ऋत्विजामुपवेशनप्रकारः प्रवर्ग्यसमये-
पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो
प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीघ्रश्च । १५-५-३॥
- (२) मेथ्याः-
(e)
 
दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति । १५-६-१३ ॥
(३) वत्सशङ्को:-
एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् । १५-६-१४ ॥
(४) अजाशङ्को:-
201
 
एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् । १५-६-१५ ॥
(५) बर्करशङ्को:-
FIRES IR
 
उत्तरतो बर्कराय । १५-६-१६ ॥
 
MUFIY
 
(६) ततः खरानुपवपति। उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीय-
FIST
 
। तेजस्विनावधीतमस्तु ॥
 
-
 
-
 
मेकम् । १५-६-२०, २१ ॥
 
(७) उत्तरपूर्वद्वारं प्रत्युच्छिष्टखरं करोति ॥ १५-६-२२॥
 
२५ मी० न्या०
 
(3)
 
की
 
LASTITUTE
 
POONA
 
Bhandarkar Oriental
Research Institute
 
p