This page has not been fully proofread.

१६२
 
मोमांसान्यायप्रकाशः
 
ग्रन्थरूपों मदीयोऽयं वाग्व्यापारः सुशोभनः ।
अनेन प्रोषत्तां देवो गोविन्दो भक्तवत्सलः ॥
 
137
 
इति ( महामहोपाध्यायेन* ) श्रीमदनन्तदेवसूनुना श्रापदेवेन कृतं
मीमांसान्यायप्रकाशसंज्ञकं पूर्वमीमांसाप्रकरणं समाप्तम् ॥
 
0000000
 
प्रन्थं स्वेष्टदेवतायै श्रीभगवते वासुदेवाय समर्पयन् "तत्कुरुष्व मदर्पणम्" इति भग-
वदुक्ति स्वयमेवानुतिष्ठति । ग्रन्थरूप इति ।
 
वसुधावसुनन्देन्द्र ( १९८१ ) मिते वैक्रमवत्सरे ।
ज्येष्ठे मासि सिताष्टम्यां निशीथे कुजवासरे ॥
भागीरथ्यास्तटे रम्यै क्षेत्रे कनखले शुभे ।
पूर्णतामाप विश्वेशकृपयैयं कृतिर्मम ॥
यत्कारुण्यविलासेन प्रपेदे पूर्णतामियम् ।
व्याख्यैनामर्पये तस्य विश्वभर्तुः पदाम्बुजे ॥
 
19
 
इति श्रीवेदवेदाङ्गपारगवैदिक सार्वभौमश्रीरघुनाथतनूजेन श्रीमदम्न-
पूर्णागर्भसम्भूतेन महामहोपाध्यायेन श्रीचिन्नस्वामिशास्त्र्यप-
रनाम्ना श्रीवेङ्कटसुब्रह्मण्यशर्मणा विरचिता मीमांसाम्याय
प्रकाशव्याख्या सारविवेचिन्याख्या समाप्तिमगमत् ।
। विश्वेशश्शरणं मम ।
 
1॥ शुभमस्तु ॥
॥ शुभमस्तु ॥
 
5310 11
 
MAS
 
T
 
68-1970
 
129 12 113
 
* ( ) एतचिह्नान्तर्गतमधिकमुपलभ्यते कस्मिंश्चित् लिखित पुस्तके ।
 
Bath visu
 
NSTITUTE
 
POONA
 
12
 
FOUNDED
 
1917
 
Bhandarkar Oriental
Research Institute