This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
१६७
 
विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्या-
ख्यातश्रवणे (१) यागे यतेतेति प्रतीतेर्जायमानत्वात् ।
 
प्रयत्नः ।
 
यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं करोतीति
करोतिप्रयोगदर्शनात, वातादिना (२) स्पन्दने तु नायं करोति, किन्तुं
वातादिनास्य स्पन्दो जायत इति प्रयोगात् करोत्यर्थस्तावत्
करोतिसामानाधिकरण्यं चाख्याते दृश्यते-यजेत, यागेन कुर्यात्, पचति,
पाकं करोति, गच्छति, गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात्
प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोति प्रयोगानुपपत्तिः, रथे
सङ्कल्परूपस्य यागस्य भावनात्वमुच्यते । तस्य भवदुक्तरीत्यैव धातुवाच्यत्वात् । किन्तु
तस्यापि जनको यः प्रयत्नः पुरुषनिष्ठः स एवाख्यातवाच्यः, तस्यैव च भावनात्वमुच्यते ।
स एव च सर्वत्र कृञाना विव्रियते । उक्तं ह्याचार्यैः- "सर्वधात्वर्थसम्बद्धः करो.
त्यर्थो हि भावना" इति । तस्य च धात्वर्थात् पृथक् विवियमाणत्वादेव न घात्व-
र्थता । किन्तु श्राख्यातांशवाच्य एव स इत्याशयः । यागविषय इति बहुव्रीहिः ।
स्तु नाम घास्वर्थातिरिक्तः कश्चित् व्यापारः स च यत्न एवेत्यन किं प्रमाणम् ?
अत ग्राह-यजेतेति । 'यतेते'ति यतघातुप्रयोगेण यत्न एवाख्यातार्थों भवितुमई-
तीति सुचितम् ।
 
यत्र यत्नप्रतीतिरपेक्षिता तत्रैव कृञधातुप्रयोगदर्शनात् कृञ्षातोश्रख्यात
सामानाधि.
करण्यस्य बहुशो दर्शनादपि कृतिरूपयत्नवाचित्वमाख्यातस्येत्युपपादयति- यश्चेति ।
करोत्यर्थस्तावत् प्रयत्न इति । एतेन-घटं करोतीत्यर्थे घटं भावयतीति प्रयोगद
शनात् करोतिभावयत्योस्समानार्थकत्वं प्रतीयते । भावयतेश्चान्योत्सत्यनुकूलव्यापारोऽर्थः
इति करोतेरपिस एवार्थी भवितुमर्हति । करोतिसामान्याधिकरण्याच्चा ख्यातस्यापि स
एवार्थं इति अभ्रे निरूपयिष्यमाणं मिश्रमतं प्रत्युक्तम् । यद्यन्योत्पादानुकूलव्यापारविशेष
एवाख्यातार्थस्स्यात् वातरोगादिना स्पन्दमाने चैत्रशरीरे तादृशव्यापारस्य सत्वात् 'नायं
स्पन्दं करोतीति निषेषोऽनुपपन्नस्स्यात् । आख्यातस्य करोतिसामानाधिकरण्यम भिल-
पति-यजेतेति । यजेतेत्यस्य 'यागेन कुर्यात्' इति विवरणं तस्य विधिप्रत्ययघटित-
त्वात् तत्र धात्वर्थातिरिक्तफलस्य सत्त्वेन तस्यैव भाव्यत्वौचित्यं धात्वर्थस्य करावे.
नान्वयं च मनसि निघाय कृतम् । पचतीत्यत्र तु लडन्तत्वात् घात्वर्थस्यैव सन्निहितस्य
भाव्यस्वौचित्यधिया पाकं करोतीति विवरणम् । यदि तु तत्राप्योदनमिति द्वितीयान्त-
पदलमभिव्याहारः तदा पाकेत श्रोदनं करोतीत्येव विवरणमिति ध्येयम् । श्राख्यात
वाच्यत्वमिति । एतेन श्राख्यातस्य यत्नवाचकत्वे वाच्यतावच्छेदकं यत्नत्वं कल्पितं
भवेत् । व्यापारवाचकत्वे तु तत्तत्फलमेदेन तत्तद्वयापाराणां मेदात् अनुगतैकशक्यता-
वच्छेदकसम्पादनं दुर्लभं स्यात् इति सूचितम् ।
 
श्राख्यातस्य यत्नार्थकत्वे तस्य चेतनमात्रवृत्तिस्वाभाव्येनाचेतने
 
श्राख्यातप्रयोगा-
नावा
 
पार्थसारथिमिश्रमतम् । एतच्चातिरोहितमेव मीमांसापरिशीलनवताम् । सति चैवं यदत्र "आहुरिति पार्थ-
सारथिमिश्रादय इति शेषः' इति व्याख्यातम् । न तत्र किञ्चिदपि प्रमाणं पश्यामःdaar Dinental
१. यागेन । २. स्पन्दमाने ।
 
STITUT
 
-FOUNDED
1917