This page has not been fully proofread.

विषयाः
स्थान प्राबल्य निरूपणम्
समाख्या निरूपणम्
सविपस्योपकारक लक्षणम्
उपयुक्तसंस्कारापेक्षयोपयोचय माणस्य
प्राबल्य निरूपणम्
आरादुपकारकात्सक्रिपस्योपकारकस्य
प्राबल्यनिरूपणम
 
भारादुपकारकल चणम्
प्रयोगविधिनिरूपणम्
 
[ १७ ]
 
पृष्ठ:
 
क्रमलक्षणम्
श्रुतिलक्षणम्
श्रुतिप्राबल्यनिरूपणम्
अर्थक्रमनिरूपणम्
 
अर्थक्रमप्राबल्यम्
 
पाठक्रमनिरूपणम्
 
ब्राह्मणपाठान्मन्त्रपाठस्य प्राबल्यनि०
 
ब्राह्मणपाठक्रमनि०
 
स्थानक्रमनिरूपणम्
 
मुख्यक्रम॑निरूपणम् ।
 
८३
 
८४
 
rsscccxxs
 
८८
 
९०
 
९०
 
89
 
९१
 
९२
 
39
 
९३
 
९७
 
पाठक्रमस्य मुख्यक्रमात्प्राबल्यनि० ९८
 
९९
 
मुख्य क्रमप्राबल्यनिरूपणम्
प्रवृत्तिक्रमनिरूपणम्
अधिकार विधिनिरूपणम्
 
शूद्रस्यानधिकारः
 
१०२
 
स्वातन्त्र्येण स्त्रिया अप्य नधिकारः १०३
मन्त्र निरूपणम्
अपूर्वविधिलक्षणम्
 
११०
 
११२
 
39
 
१००
 
विषयाः
निरमविधिमि०
परिसंख्या विधिनि०
परिसंख्याभेदौ
परिसंख्यायाः त्रिदोषत्वम्
नामधेयनिरूपणम्
 

 
न्यायसुधा करमत खण्डनम्
तद्यपदेशानामधेयत्वम्
न्यायसुधाकरमतेन वैश्वदेवशब्दस्य
नामधेयत्वम्
तत्र पार्थसारथिमिश्रमतम्
 
न्यासुधा करमत खण्डनम्
निषेधनिरूपणम्
विधिनिषेधयोर्भिज्ञार्थत्वम्
 
पयुंदासप्रतिषेधयो लक्षणम्
पर्युदासोदाहरणम्
पर्युदासोपसंहारयोव लसण्यम्
प्रतिषेधोदाहरणम्
 
अर्थवादनिरूपणम्
 
शाब्दीभावनानिरूपणम्
 
लिडर्थविचार:
 
आर्थोभावनानिरूपणम्
धर्मस्य मोचहेतुस्वनिरूपणम्
 
ASTHUTE
POONA
 
१२५
 
मत्वर्थ लक्षणाभियानामधेयत्वम्
वाक्यभेदभयांत्रामधेयत्वम्
तस्प्रख्यशास्त्रान्नामधेयश्वम्
अग्निहोत्रे न्यायसुधाकर मते नतस्प्रख्य- १३२
 
१३१
 
पार्थसारथिमतेन तत्प्रख्यशास्त्रता १३३
 
१४५
 
FOUNDED
1917
 
पृष्ठः
 
॥ तेजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
११४
 
११६
 
११७
 
१२०
 
१४६
 
१५०
 
१५१
 
१५६
 
१५७
 
१६२.
 
१५२
 
१७४
 
१७७
 
१७८
 
१८५
 
१८६