This page has not been fully proofread.

१७२
 
मोमांसान्यायप्रकाशः
 
[ पर्युदास-
व्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनूयाजेषु तु स न कर्तव्यतया
प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । लक्षणया चानूयाजव्यतिरिक्तविषय-
समर्पणा' नानूयाजेष्वि'ति वाक्यस्य नाप्रामाण्यम् । श्रुतश्च पर्युदासाश्रयणे
न किंश्चिद्वाधकम् ।
 
तत्सिद्धं नानूयाजेध्विति वाक्ये विकल्पभयात् पर्युदासाश्रयणमिति ।
ननु-पर्युदासाश्रयणे 'यजतिषु येयजामहं करोतीति शास्त्रेण यागसा-
मान्ये प्राप्तस्य येयजामहस्य "नानूयाजेष्वि" त्यनेनानूयाजव्यतिरिक्ते सङ्को:
चकल्पनात् पर्युदासस्योपसंहारादभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्त-
स्य विशेषे सङ्कोचो भवति । यथा "पुरोडाशं चतुर्धा करोती"ति पुरोडाश-
सामान्ये प्राप्तं चतुर्धाकरणं "आग्नेयं चतुर्धा करोती"त्याग्नेये सङ्कोच्यत
इति चेत् -
 
( पर्युदासोपसंहारयोर्भेद निरूपणम् )
 
न, तम्मात्रसङ्कोचार्थत्वादुपसंहारस्य, तदन्यमात्रसङ्कोचार्थत्वात् पर्यु-
दासस्येति- केचित् ।
 
46150
 
त्वात् प्रवृत्तिसम्पादनार्थं सामान्यशास्त्रमेव विशेषमपेक्षते । तं च विशेषम नूयाजव्यतिरि-
तयागरूपं नानूयाजेष्विति समर्पयति । तावतैव च शास्त्रद्वयमपि चरितार्थम् । अनूया-
जेषु च प्रापकनिषेधकयोरुभयोरप्यभावात् विकल्पप्रसक्तिरेव नास्तीत्यर्थः । एवञ्चानूया.
जव्यतिरिक्तेषु विधिप्राप्तत्वात् येयजामहस्य नित्यं करणम्, अनूयाजेषु तु प्रापकप्रमाणा-
भावादेव नित्यमकरणमिति सिद्धम् । 'नचैवमपि पर्युदसनीयप्राप्तिसापेक्षत्वेन विकल्पो
दुर्वार इति वाच्यम् । तत्र प्राप्तेस्तार्किकी भ्रान्तिमाद(याप्युपपत्तौ शास्त्रीयप्राप्त्यनपेक्ष-
णात् । प्रतिषेधपक्षे तु शाब्दबोघसिध्यर्थं तात्विकी प्राप्तिरवश्यं वक्तव्येति बैषम्यम् । ननु
सामान्यवाक्येनैव येयजामहविध्युपपत्ते: नास्य किश्चित् प्रयोजनमित्यप्रामाण्यापत्तिरित्यत
आह - लक्षणयेति । एतदभावे हि अविशेषात् सर्वेष्वपि यागेषु येयजामहः प्रवतेंत,
"सति स्वस्मिन् अनूयाजव्यतिरिक्तरूपविषयसमर्पणात् अनूयाजेषु न प्रवृत्तिः । अतोऽनूया-
जव्यावृत्तिरेव फलमिति नास्याप्रयोजनवत्वमिति भावः । उक्तमर्थ निगमयति-तत्सिद्ध.
मिति । यद्यपि पर्युदासाश्रयणेऽपि लक्षणारूपो दोषो जागर्ति तथाप्यष्टदोष दुष्टविकल्पा-
पेक्षया सोऽत्यन्तं लघुभूत एवेत्याशयः ।
 
ननु सामान्यविधिना अनूयाजाननूयाजसाधारण्येन प्राप्तस्य येयजामहस्य पर्यु-
दासेनानूयाजव्यतिरिक्तार्थत्वबोधने सामान्ये प्राप्तस्य विशेषे सङ्कोचनरूपोपसंहाररूपत्वं
पर्युदासस्यापद्येतेति शङ्कते- नन्विति । पुरोडाशमिति । स्विष्ठकृद्यागानन्तर मिडा.
भक्षणे कृते योऽवशिष्टः पुरोडाशः तं चतुर्था विभजेदित्यर्थः । कर्मकरेभ्य ऋत्विग्भ्य-
चतुर्भ्यो दातुमयं विभागः । पुरोडाशसामान्य इति । दर्शपूर्णमासप्रकरणे हि आशेयः,
अग्नीषोमीयः, सोमयाजिनस्सान्नाय्याभावादैन्द्राग्नः, इति पुरोडाशत्रयम् । तत्र त्रिष्वपि
पुरोडाशेषु चतुर्धाकरणं प्राप्तमित्यर्थः ।
 
FOUNDED
 
तस्विभावधीतमा
 
05
 
Bhandarkar Oriental
Research Institute
 
( पर्युदासोपसंहारयोर्भेदनिरूपणम् ) ।
 
एवमाशते पर्युदासोपसंहारयोर्भेदं न्यायसुधाकृन्मतेन विवृणोति-तन्मात्रेति ।