This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्या संवलितः
 
१७१
 
वदनाकर (१) णादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्ट-
कल्पनाप्रसङ्गः । श्रुतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदापतेर्न
तदाश्रयणम् ।
 
किन्तु नञः अनूयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते,
नञनूयाजशब्दाभ्यामनूयाजव्यतिरिक्तलक्षणात्-श्रनूयाजव्यतिरिक्तेषु येयजा-
महं करोतोति । श्रत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते, 'यजतिषु
.येयजामहं करोती'त्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेय-
जामहानुवादेन तस्यानूयाजव्यतिरिक्तविषयता विधीयते यत् यजतिषु येय-
जामहं करोति तद्नूय/जव्यतिरिक्तेष्विति । एषञ्च सामान्यशास्त्रस्य विशेषशा-
स्खा (२) पेक्षिणः 'नानूयाजे' ध्वित्यनेनानूयाजव्यतिरिक्तविषय समर्पणादनूयाज-
चोपकारजनकत्वनियमादिति भावः । तदकरणादित्यनन्तरं कश्चनोपकारी भवतीति शेषः ।
तत्र दृष्टान्तमाह - मनृतेति । यथा दर्शपूर्णमासप्रकरणगतेन 'नानृतं वदेत्'
इति वाक्येन दर्शपूर्णमासापूर्वी देशेनानृतवदन वर्जन विधानात् तादृशवर्जनेन दर्शपूर्णमा-
सयोरुपकारस्सम्पाद्यत इत्यवगम्यते, एवमनूयाजोद्देशेन येयजामहाकरण विधानात् तेन
तत्रोपकारस्सम्पाद्यत इत्यवगम्यत इत्यर्थः । एवञ्च ऋतुवैगुण्यपरिहारद्वारा क्रत्व पूर्व जनकत्वं
ऋत्वर्थनिषेधानामित्युक्तं भवति । उक्तं हि वार्तिक कृता- "प्रकरणसामर्थ्याद्धि
पुरुषगतमपूर्वसाधनत्वं लक्षयित्वा अनृतं प्रतिषिद्धम् । अतस्तदतिक्रमे दर्श
पूर्णमासापूर्वमेव वैगुण्यान्न स्यात्" इति । अदृष्टकल्पनाप्रसङ्ग इति । अनुयाज-
करणात् तदकरणाद्वा दृष्टस्य फलस्य कस्याप्यसम्भवात् उभयत्राप्यदृष्टस्यैव कल्पनावश्यं-
भावेनादृष्टद्वय कल्पना प्रसङ्ग इत्यर्थः । अतश्चेति । शास्त्रस्य पक्षेऽप्रामाण्यापच्या श्रदृष्टद्वय
कल्पनापच्यां चेत्यर्थः । तदापत्तेः विकल्पापत्तेः । तदाश्रयणं प्रतिषेधाश्रयणम् ।
 
-
 
-
 
CO
 
-
 
तर्हि किमत्राश्रीयते ? त आह - किन्विति । नञोऽनूयाजसम्बन्धे कथं पर्यु
दासः ? अत श्रह – नञिति । पर्युदास प्रकारमेवाह-मनूयाजेति । ननु अत्रापि येय.
जामहकर्तव्यताया एव बोधनात् को विशेषस्सा मान्यवाक्यादित्यत आह - अत्रेति ।
नञघटितवाक्य इत्यर्थः । कतर्व्यताबोधक विधिप्रत्ययश्रवणात् कुतो न कर्तव्यताबोधनम् १
श्रत - यजतिष्विति । सत्यपि विधिप्रत्ययश्रवणे विहितस्य पुनर्विधानायोगात् सो-
ऽन्यपरतया नेय इति भावः । तर्हि किमनेन क्रियते ? तदाह - किन्विति । व्यति
रिक्तविषयतेति । एवञ्चास्य वाक्यस्य येयजामहप्रवृत्तौ विषयसमर्पणमात्रं व्यापार
इति भावः । तदेव स्पष्टयति – यदिति । कथमेतावता विकल्पपरिहारः ? तं निरूपयति-
एवञ्चेति । विशेषशास्त्रापेक्षिण इति । सामान्यविशेषशास्त्रयोरेकवाक्यतया विशेष-
शास्त्रगृहीत विषय व्यतिरिक्तविषय एव सामान्यशास्त्रप्रवृत्तेः तदर्थं तस्य विशेषशास्त्रसापे-
क्षत्वादित्यर्थः । नानूयाजेष्विति । विशेषशास्त्रेणेतिशेषः । विशेषापेक्षिण इति क्वचि
त् पाठः । स यदा स्वीक्रियते तदाऽयमर्थः-सामान्यस्य विशेषेऽपर्यवसन्नस्य प्रवृश्यजनक-
१. दिवत् ।
 
- २. विशेषापेक्षिणः
 
Bhandarkar Oriental
Research Institute