This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ पर्युदास-
स्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यथ
'यजतिषु येयजामहं करोती' ति विधेरस्त्यपेक्षा ।
 
एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधिशास्त्रस्याप्युप
जीव्यत्वेन प्राबल्य मस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहित-
प्रतिषिद्धत्वाद्विकल्पः स्यात् । स ब न युक्तः । विकल्पे हि पक्षे शास्त्रस्या-
प्रामाण्यं भवति । न ह्यनूयाजेषु येयजामहकरणे 'नानूयाजेष्वि' त्यस्य प्रामाण्यं
सम्भवति, व्रीह्यनुष्ठानसमय इव यवशास्त्रस्य ।
 
द्विरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यदनूयाजेषु येयजामह-
करणे कश्चनोपकारी भवतीति । निषेधाच्च तदकरणादिति ज्ञायते, अनृत.
 
१७०
 
प्रवृत्तस्य चात्यन्तबाघायोगात् विकल्पो दुर्वार इति वाच्यम् । सामान्य शास्त्रस्यजुहोतेः
होमत्वसामान्यवाचित्वात् तेन च व्यक्तिलक्षणया तदवच्छिन्न व्यक्तिमात्रे श्राहवनीयं
विदधता शक्यसम्बन्धमालोच्य तेन च निर्ज्ञातसम्बन्धस कलव्यक्तिलक्षणापूर्वक पदहोम-
व्यक्तिर्यावता लक्ष्यते ततः पूर्वमेव प्राकरणिकेन पदवाक्येन विजातीयपदहोमव्यक्ति
लक्षयित्वा झटिति तत्र पदविधानात् तेनैव च पदहोमस्य नैराकांक्ष्येण पदहोमे ग्राहक-
नीयशास्त्र प्रवृत्तेरेवाभावात् । अतबाहवनीयशास्त्रं वस्तुतः पदहोमातिरिक्तविषयमेव ।
एतद्वाक्यादर्शनजनिता भ्रान्तिः परमनेन वाक्येनापोद्यते इति वेदितव्यम् । प्रकृते तु न
तथा भवितुमर्हतीत्याह - निषेधशास्त्रस्येति । नानूयांजेध्विति शास्त्रस्यैत्यर्थः । नच
अत्रापि निषेधसिद्धयर्थं प्राप्त्या प्रमारूपयैव भाव्यमिति न नियमः । निषेधशास्त्रानालो-
चने सामान्यशास्त्रजनितभ्रमात्मकप्र तिमादायापि तत्सम्भवादिति-वाच्यम् । सामान्य-
शास्त्रस्य प्रथममालोचने तत्सम्भवेऽपि विशेषशास्त्रस्य प्रथमालोचने प्रथममेव विशेषद-
र्शनसत्वात् सामान्यशास्त्रेण भ्रमानुपपत्तेः । अतोऽवश्यं निषेधसिध्यर्थं प्रमारूपाया एव
प्राप्तेरावश्यकत्वेन तत्प्रापितपदार्थस्य निषेधे विकल्प एव पर्यवस्येदिति ।
 
ननु एवमपि कथं विकल्पः ? तुल्यबलयोरेव खलु विकल्प दृष्टः, नात्र तदस्ति ।
निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यात्, मत ग्राह- एवञ्चेति । "दुर्बलोऽपि
विधिस्तदधीनात्मला भेन प्रतिषेधेन तुल्यबलो भवति" इति न्यायेनोभयोस्तुल्य-
बलत्वमिति भावः । अस्तु विकल्पः को दोषः ? अत आह - विकल्प इति । शास्त्र-
स्येति । यदा यत्किञ्चित् शास्त्रमुपादातुमारभते तदानीं तत्समान विषयक शास्त्रान्तरस्य
परित्यागः कर्त्तव्यो भवति । स चोपादेयशास्त्रापेक्षया परित्याज्यशास्त्रेऽप्रामाण्य बुद्धिमन्तरा
न सम्भवति । उभयत्रापि प्रामाण्यमीहमानो हि तयोर्बलाबलमनवधारयन्न कुत्रापि प्रवर्ते-
तेति भावः । ब्रोहीति । व्रीहिभिः पुरोडाशद्वारा यागानुष्ठानसमय इत्यर्थः । एतच्च निरू-
पितं विकल्पस्य।ष्टदोषदुष्टत्वनिरूपणावसरे ।
 
FOUNDED
1917
 
ननु शास्त्रस्य पाक्षिको बाघो नात्यन्तदोषावहः, पक्षे प्रामाण्य सम्भवादित्यत श्राइ-
द्विरिति । तामेवोपपादयति - विधेरिति । पञ्चमीविभक्तिरियम् । उपकारो [भव-
तीति । अनारभ्याघीतस्यापि येयजामहस्य यागसामान्योद्देशेन विहितत्वात् विहितस्य