This page has not been fully proofread.

१६५
 
मोमसान्यायप्रकाशः
 
[ पर्युदास-
अतश्च 'ब्राह्मणों न हन्तव्य' इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम्,
'व्रीहीनवहन्या' दित्यस्येवावघात नियमबोधकत्वम् । यथा खलु 'व्रोहीनवह-
न्या' दिति शास्त्रं वैतुष्यार्थमवघाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्त्तते,
वैयर्थ्यात्, किन्तु दलनादौ प्रवृत्तं प्रति, एवं 'न हन्या' दिति शास्त्रं हननात्
स्वयं निवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थ्यात् ; किंतु हनने प्रवृत्तं पुरु
प्रति कर्तव्यत्वेन प्रसक्तस्य प्रतिषेधात्-यत् कर्तव्यं तम्नेति ।
 
तथापि विशेषणांशे बलवदनिष्टाननुबन्धित्वे भ्रमसत्वात् निषेधेन तन्निवारणात् विशिष्टामा.
वसम्पादकतया तस्य प्रवृत्तिविघटकत्वं बोध्यम् । ततः निषेध्यहननादितः ।
 
निवृत्तिनियमबोधकत्वमिति । निवृत्तेर्यो नियमः श्रप्राप्तांशपूरणं तद्बोधकत्वमि
त्यर्थः । श्रयमाशयः - यथा विधेः श्रपूर्वविधित्व नियम विधित्व परिसंख्या विधिश्वरूपं
त्रैविध्यमस्ति, एवं निषेधेष्वपि अपूर्वनिषेधः, नियम निषेधः, परिसंख्या निषेधश्चेति त्रैवि
च्यमस्ति, तत्र अवहनननियमविधिः स्वत एवावहनने प्रवृत्तपुरुषविषये न प्रर्वतते ।
किन्तु वहननमुज्झित्वा य उपायान्तरेण वैतुष्यं सम्पादयितुमारभते तदानीमवहन-
नस्य योऽप्राप्तऽशः तत्पूरक एव यथा भवति तथैव नियमनिषेधोऽपि स्वत एव निवृत्त
पुरुषविषये न प्रवर्तते, तत्र प्रयोजनाभावात् । न च निषेधश्रवणं विना पुरुषस्य स्वतो.
निवृत्तिर्नारस्येवेति वाच्यम् । हिंसादिनेव तद्वर्जनेनापि पुरुषस्य कदाचिदीप्सितसम्भ-
वात् । किन्तु यो रागादिना निषेध्यकर्मसु हननादिषु प्रवर्तते तदानीं निवृत्तेर्योऽप्राप्तऽशः
सोऽनेन पूर्यत इति । अतश्च नियमविधिस्थलेऽप्राप्तांशपूरकत्वात् प्रवृत्तिनियमवत् निय-
मनिषेघस्थ लेऽप्यप्राप्तांशपूरकत्वात् निवृत्तिनियम इत्युच्यत इति । एवञ्च रागप्राप्त-
विषय कनिषेधस्वावच्छिन्नस्य नियमनिषेधत्वमित्युक्तं भवति । अपूर्वनिषेधाः "नाति-
रात्रे षोडशिनं गृह्णाति" "दीक्षितो न ददाति" "न तो पशौ करोति" इत्या-
दयो बोध्याः ।
 
। वस्तुतस्तु-परिसरुयासूत्रे "सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा न
श्रुत्या
परिसंख्या नियमो वा बोध्यत" इति वार्तिकस्वारस्यात् सर्वे निषेधाः परि-
संख्या पदेनैवाभिधीयन्ते । न तु विधाविव तत्राप्यपूर्वविधित्वादिकृतो मेदस्समस्तीत्यवग-
म्यते । अत एव विधिरसायने (१)द्विचत्वारिंशच्छूलोकव्याख्यानावसरे-"अर्थाद्वा
स्वविषयप्रच्युतात् लाक्षणिकशब्दाद्वा एवकाराद्वा नञपदाद्वा लभ्यो यस्य
कस्यापि भावस्याभावस्य वा यो बाधः स सर्वोऽपि परिसंख्येति मर्यादां
कुर्महे' इत्यभिधाय तत्रैवावसाने "तस्मादार्थो लक्ष्य एवकारप्रतिपाद्यो
नञर्थभूतश्च सर्वोऽपि निषेधः परिसंख्येति युक्तम् । उक्तञ्च न्यायसुधायां-
परिसंख्यावर्जनबुद्धिः, तदर्थो नञादिः परिसंख्याशब्दः तद्योगात् 'ब्राह्मणो
न हन्तव्यः' 'नेक्षेतोद्यन्तमादित्य' मित्यादीनामेव श्रुत्या परिसंख्यात्वमिति"
इत्युपसंहरन्ती दीक्षितोक्तिरपि साधु सङ्गच्छते । इममेव चाशयं "तेन प्रवर्तकयो-
kar Oriental
 
१. यद्यपि विधिरसायनस्थइलोकपरिगणनायां श्लोकोऽयं त्रिचत्वारिंशत्तमः, तथापि ग्रन्थकृता द्विती-
यश्लोकमारभ्यैव श्लोकानां संख्यातत्वात् तदनुरोधेनेदम् ।