This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्या संवलितः
 
१७५
 
गृह्णाती"ति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहितप्रतिषि-
द्धत्वाद्विकल्पप्रसक्तावपि पर्युदासो (१) नाश्रीयते, अशक्यत्वात् । यदि ह्यत्र
नञः षोडशिपदेन सम्बन्धः स्वीकियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं
गृह्णातीति वाक्यार्थः स्यात्, तत्र चातिरात्रे षोडशिनं गृह्णाती'ति प्रत्यक्ष-
विधिविरोधः । श्रत एवातिरात्रपदेन न नञः सम्बन्धः, मतिरात्रे षोडशिनं
गृह्णाती'ति प्रत्यक्ष विधिविरोधात् ।
 
श्रतश्चात्र पर्युदासस्यानुपपत्तेर्निषेध एव स्वीक्रियते, विकल्पोऽपि स्वी-
क्रियते । अनन्यगतेः । अतश्चैतत्सिद्धम्-यत्र 'तस्य व्रत'मित्याद्युपक्रमः
विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलक्षं भक्षयेदिति, यत्र वा
विकल्पप्रसक्तावपि पर्युदास श्राश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नाति
रात्रे षोडशिनं गृह्णातीति ।
 
एतावांस्तु विशेषः-यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रतिषिध्यमानस्य
व्युत्पत्तिः । याश्चान्यास्तिस्रस्संस्थाः अत्यग्निष्टोमवाजपेयासोर्यामरूपाः ता अध्यत्रैवान्त-
र्भूताः । यत्राग्निटोमोत्तरं उक्थ्यस्तोत्राण्यकृत्वा षोडशिस्तोत्रं क्रियते साग्निष्टोमसंस्थैवात्य-
ग्निष्टोमपदवाच्या । यथावस्थितषोडश्युत्तरं यत्र वाजपेयाख्यं स्तों क्रियते सा वाजपेय-
संस्था । यत्रातिरात्रे चतुर्थो रात्रि पर्यायो वर्धते साऽप्तोर्यामसंस्था । तत्र चाग्निशेमसंस्थाया
नित्यत्वं काम्यत्त्वं च संयोगपृथक्त्वन्यायात् । अन्यास्तूक्थ्यादयः केवलं काम्याः । अत्राभि-
टोमादिशब्दानां प्रचुर प्रयोगात् तत्तसंस्थास्वेव शक्तिः, तादृशसंस्थावति ज्योतिष्टोमे निरू
ढलक्षणा, तद्वति क्रत्वन्तरे च साम्प्रतिकी, प्रहणे स्तोत्रे च गौणीति । एवञ्च प्रकृते अतिरा-
शब्देन तत्संस्थाको ज्योतिष्टोमोऽभिधीयते । षोडशिपदेन च षोडशिग्रह इति बोध्यम् ।
 
पर्युदासाश्रयणाशक्यतामेव विवृणोति-नत्र हीति । नातिरात्र इति वाक्य इत्यर्थः।
नन्वत्र षोडशिपदेन नञत्सम्बन्धमङ्गीकृत्य नानूयाजेध्वितिवत् पर्युदासाजीकरणे को
दोषः ? अत श्राह-यदीति । श्रत इति । उपपादितरीत्येत्यर्थः । अत्र नातिरात्र इति
वाक्ये । एवञ्च पूर्वोक्तयोः पर्युदास हेत्वोरभावे, विकल्पप्रसक्तावपि पर्युदासाश्रयणाशक्यत्वे
च, निषेध एवेति सिद्धं निगमयति-श्रतश्चेति । न कलञ्जमिति । कलअं रक्तलशुनम्,
तन्न भक्षयेदित्यर्थः । यत्त्वत्र 'विषदिग्धबाणहतमृगमांसं कलञ्जमित्युच्यते' इति कैश्चित्
कलञ्जपदं व्याख्यातं प्रमाणीकृतञ्च निघण्टुवाक्यमपि, तच्चिन्त्यमेव; आपस्तम्बधर्मसूत्रे
"कलञ्जपलाण्डुपारीरकाः" इति सूत्रस्थकलजपदस्य कलजं, रक्तलशुनं, इत्येव हर-
दत्तेन व्याख्यातस्वात् । वीरमित्रोदये चाहिकप्रकाशे अभक्ष्यनिरूपणप्रकरणे पूर्वोकमे•
वारस्तम्बसूत्रमुदाहृत्य कलसं रक्तलशुनं इत्येवोत्तत्वात्, विषदिग्धबाण इतमृगमांसस्य
विषसंसृष्टत्वेन विषसंपृक्तान्नवत् पुरुषस्य स्वत एव तत्रानिष्टसाघनताज्ञानात् प्रवृत्तेरेवानु
दयेन निषेधवैयर्थ्यात् ।
 
FOUNDED
 
यद्येवं कलञ्जभक्षणनिषेधषोड शिग्रहण निषेधयोस्साग्यं तर्हि अतिरात्राधिकरण कषोड.
शिघ्रहणस्याप्य नर्थ हे तुतापत्तौ कदाचिदपि तत्र पुरुषप्रवृत्तेरनुदयात् तद्विधिवैयर्थ्यापत्ति
रित्यत ग्राह-एतावानिति । विकल्पापादक इति । यत्र विधिनिषेधयोरेकार्थत्वं
 
१. दास श्रा।
 
POONA