This page has not been fully proofread.

निरूपणम् ]
 
सार विवेचिनोव्याख्यासंवलितः
 
१६०
 
अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेथानाम नूयाजेषु येयजामहप्रतिषेधे तस्य
तत्र प्राप्तिर्वक्तव्या । साच नतावर्द्धननादाविव रागतः सम्भवति । मतो 'यज-
तिषु येयजामहं करोती' ति शास्त्रात् सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे
विकल्पः स्यात्, शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधा-
योगात् ।
 
न च पदशास्त्रेणाहवनीयशास्त्रस्येव 'नानूयाजेष्वि'ति विशेषशास्त्रेण
'यजतिषु येयजामहं करोती' ति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् ।
शास्त्रयोर्हि तत्र बाध्यबाथकभावो यत्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य
 
विंध्योरेवा पूर्वविधित्व नियमविधित्वे सम्मते इति न निषेधस्यापूर्वविध्यादि-
वत् मेदत्रयम्" इति ग्रन्थेनोपोद्वलयन्ति प्रकाशकारा अपौति ध्येयम् ।
 
एवं प्रतिषेधस्य प्राप्तिसापेक्षत्वे साधिंते प्रकृतेऽप्यनूयाजाधिकरण कयेयजामहस्य नि
षेधार्थं तत्र तत्प्राप्तिरवश्यं वक्तव्येत्याह-श्रुतश्चेति । अस्तु प्राप्तिसापेक्षत्वम्, तथापि
रागादेव सा भवतु, तथा च हननादाविव नित्यवन्निषेधस्सिभ्यतीत्याशङ्कयाह-सा चेति ।
रागत इति । क्रियायां दुःखात्मिकायां विना वचनं प्रेक्षावतां प्रवृत्यनुदयादिति भावः ।
अत्यन्तबाधायोगादिति। रागप्राप्तस्थले हि रागस्य भ्रान्तिनिमित्तकस्य सम्भवात्तत्प्रा-
पितस्य पदार्थस्य भ्रान्त्याद्यनिमित्तकशास्त्रप्रापितेन तेन युक्तो बाघः । शास्त्रीय.
प्राप्तिस्थले तु उभयोरपि शास्त्रीयत्वा विशेषात् भ्रमप्रमादाद्यसम्भवस्य चाप्युभयत्र तुल्य-
त्वात् तादृशेनैकेन तादृशस्यैवापरस्यात्यन्तिको बाधो न भवितुमर्हतीति पाक्षिक एव
बाघोऽजी कर्तव्यस्स्यात्, तथा च विकस इति ।
 
ननु - शास्त्रप्रातस्यापि शास्त्रान्तरेणात्यन्तिको बाबो दृष्टः पदाहवनीयाद, तद्वदेवा-
त्रापि कुतो न स्यात् इत्याशङ्कामनूद्य परिहरति-न चेति । पदशास्त्रेणेति । ज्योति-
शेमप्रकरणे यागार्थसोमलतायाः क्रयणमाम्नातम्- "अरुणया पिङ्गाक्ष्यैकहायन्या
(गवा ) सोमं क्रीणाती" ति । तत्र यजमानगोष्ठस्था गौः क्रयस्थानं प्रत्यानीयते ।
आनीयमाना च सा यन्त्र सप्तमं पदं निक्षिपति तत्र होमः कर्तव्यतया विहितः-"सप्तमे
पदे जुहोति" इति । एवं अश्वमेधे यागीयाश्वस्य पदप्रक्षेपस्थाने होमो विहितः-
"मश्वस्य पदे पदे जुहोति" इति, एतादृशानि होमविशेषोद्देशेन पदरूपाधिकरण वि
घायकानि वाक्यानि पदशास्त्राणि । "यदाहवनीये जुहोती" ति होमखावच्छिन्नो
द्देशेनाइवनीयसंज्ञकाग्निविधायकं शास्त्रमाहवनीयशास्त्रम् । तत्र विजातीय होमवं
पदशास्त्रस्योद्देश्यतावच्छेदकम् । श्राहवनीयशास्त्रं तु होमत्वावच्छिन्नोद्देश्यकम्। एवञ्च
सामान्य विषयकस्याहवनीयशास्त्रस्य विशेषविषयकेण पदशास्त्रेणात्यन्तिको बाधो यथा.
जीक्रियते एवमनूया जगतयेयजामहमात्रविषयकेण 'नानूयाजेन्वि''ति शास्त्रेण यागसा•
मान्यगतयेयजामहविषय कस्य 'यजतिषु येयजामहं करोती'ति शास्त्रस्य बाधो भव-
त्वित्याशङ्कार्थः । समाधत्ते - शास्त्रयोरिति । न च सामान्ये श्राधारान्वयायोगात्
तद्वारा व्यक्तिविशेषेष्वेव प्रवर्तमानस्य सामान्यशास्त्रस्या विशेषांत् पदहोमव्यक्तावपि प्रवृत्तः
२२ मो० न्या०
 
1917
 
-
 
Bhandarkar Oriental