This page has not been fully proofread.

[ १३ ]
 
यस्थानन्तगुणैरनन्त इति सन्नामार्थवत्तां गतं
 
येनाऽवादि च वादिनां श्रुतिशिरस्सिद्धान्ततत्वं मुदे ॥ ३ ॥
न्यायप्रकाशकर्ता निरवधिविद्यामृतप्रदस्सततम् ।
मीमांसाद्वयनयवित् तनयस्तस्याऽपदेवोऽभूत् ॥ ४ ॥ इति ॥
अयं पूर्वोत्तरमीमांसयोः धर्मशास्त्रे च परिनिष्ठित आसीत् ।
अस्य गुरुः
 
श्रयं च स्वपितुरनन्त देवादेव विद्यामनवद्यामधिगतवान् । नान्यस्मात् अयमभिप्रायो
प्रन्थकत्रैव प्रन्थादौ गुरु नमस्कारप्रतिपादके द्वितीयश्लोके ध्वनितः विवृतश्च तत्पुत्रेण
"अनन्तरूपिणमिति अनन्तसंज्ञकमित्यर्थः" इति तत्पद्यं व्याचक्षाणेन । सति चैवं कीत्-
महाशयेन ( A. Berriedale Keith ) पाश्चात्यविदुषा "श्रापदेवः अनन्तदेवस्य
पुत्रो गोविन्दस्य शिष्यः" ( Apadeva, son of Anantadeva, and pupil
of Govinda [Karma Mimamsa P. 13.]) इति यदुक्तं तत् निर्मूलं "गोवि
न्दगुरुपादयोः" इति न्याय प्रकाशोपान्तिम श्लोकस्थ पददर्शनजनितभ्रममूलं वेति पश्यामि ।
अनेन कृताः ग्रन्थाः
 
अनेन पूर्वमीमांसायामयमेको प्रन्थः उत्तरमीमांसायां दीपिकाख्यो प्रन्थः श्रीसदा-
नन्दयतिकृतस्य वेदान्तसारस्य व्याख्यारूपश्चैको व्यरचि । सोऽपि काश्यां श्रीरङ्गे च
मुद्रित इदानीमुपलभ्यते । श्रापस्तम्बश्रौतसूत्रव्याख्यैकाप्यनेनारचितेति मद्रप्रान्तीयराज-
कीय पुस्तकालयसूचीपत्रतोऽवगम्यते । परन्तु साऽनेनैव कृता एतत्तनयेन वेति तत्र सन्दिग्ध-
मुक्तम् । एतावन्त इदानीमुपलभ्यन्ते । त्रिष्वपि तदीयेषु ग्रन्थेष्वयमेव न्यायप्रकाशः प्रथम-
गणना मर्हति ।
 
Des
 
व्याख्यानावश्यकता
 
एवमत्युत्तमोऽयं प्रन्थो यद्यपि महान्तमुपकारमावहत्येतच्छास्त्रं प्रविविक्षताम्, मुद्रित
श्चापि बहुत्र बहुवारं, तथापि प्रतिगम्भीरत्वात् अनतिसरलैर्वाक्यैरारचितत्वात् अनति वि-
स्तृतत्वाच्चान्त रेणै तदाशयाविष्कारिणीं समुचितां काञ्चन व्याख्यां नाकाक्षामध्ये तणां यथा-
वदभिपूरयतीतिजानात्यैवेदंशास्त्रपरिशीलनचतुरा पण्डित मण्डकी । तेन च क्लिश्यमाना छात्र-
संहतिरतितरामुपकृता श्रीमतां पण्डितप्रवराणां महामहोपाध्यायश्री कृष्णनाथन्यायपञ्चाननम-
हाशयानां व्याख्ययार्थदर्शिन्याख्यया, तदर्थ मघमणं छात्रकुलं तेभ्य इति नात्र विवादः, तथापि
कालेऽस्मिन् भारतीयनिखिल शास्त्रकला कौशल भक्षण कुक्षिम्भरौ, अनुभवत्सु स्वाप्निकी-
मेव दशामिदंशास्त्रीयेष्वपि पदार्थेषु क्षीणे च पारम्परिकेऽध्ययनाध्यापनरूपे स्नेहे तत्क्ष-
याच्चासन्न निर्वाणे ज्ञानप्रदीपे न यथायथमवभासन्ते पदार्था एतच्छास्त्रीया श्रपि, किन्तु
सुशिक्षितमतीनामप्यन्यथान्यथा प्रतिभान्ति प्रतिभावतां मतौ, त एव च प्रन्थारूढा
भवन्तीत्ययं दोषो ब्याख्यामपि तामर्थदर्शिनीं (१) बहुत्र स्पृशति । तद्व्याख्यासम्बन्ध्यय
 
FOUNDED
 
CEO
 
Bhandarkar
 
( १ ) तत्रत्या दोषा इमे — अक्लप्तोपकारकत्वेनेति । प्रधानस्योपकार विषयका काढ नाविरहेणोपका-
रस्य न क्ऌप्तस्वं, सान्निध्यादुपकारकं कल्प्यमिति भावः । ( ८७ - ११) क्लसोपकारत्वेन = उपकारा
काङ्क्षाया उत्थितरवेन। (८७-१४) क्लृप्तोपकारत्वादिति । उपकारस्योपकारपृष्ठभावेन शब्दप्रतिपा-