This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनो व्याख्यांसंवलितः
 
(१)'नेते' इत्यनीक्षणसंकल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तर-
स्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन संकल्पस्यैव (२) लक्षणात् स एव
'नेक्षेते' त्यत्र कर्तव्यतया विधीयते-अनीक्षणसंकल्पेन भावयेदिति । भाव्या-
काङ्क्षायां च "एतावता हैनसा विमुक्तो भवती" ति वाक्यशेषावगतः पापक्षयो
भाव्यतया सम्बध्यते ।
 
एवञ्चात्र पापक्षयाथ सङ्कल्पस्य कर्तव्यतया विधानात् 'तस्य व्रत'मित्य-
नेनैकवाक्यता सिद्धा भवति ।
 
तत्सिद्धं 'नेक्षेते' त्यत्र 'तस्य व्रत' मित्युपक्रमात् पर्युदासाश्रय-
णमिति ॥
 
( विकरूपभयात् पर्युदासाजीकरणम् )
'नानूयाजेषु येयजामहं करोती' त्यत्र विकल्पप्रसक्त्या तदाश्रयणम् ।
 
ङ्कायामाह - सत्यपीति । सत्यं सन्तीक्षणविरोधिनो बहबः पदार्थाः । तथापि न ते
ईक्षणाविनाभूताः, मानससङ्कल्पस्तु सर्वप्रवृत्तिनिवृत्त्यविनाभूत इति स एव लक्षणीय
इत्याशयवानाह-सर्वक्रियेति । भाव्याकाङ्क्षायामिति । अनीक्षणसङ्कल्पेन भावयेत्
इत्युक्तौ तस्य विहितत्वप्रतीतेः विह्नितेऽपि तस्मिन्नफले प्रेक्षावतः प्रवृत्त्यनुदयात् तस्सि.
ध्यर्थे भाव्यस्य कस्यचिदपेक्षायां सत्यामित्यर्थः । एतावतेति । एतावतानीक्षणसङ्कल्प.
मात्रेण पापान्मुक्तो भवतीत्यर्थः । वाक्यशेषावगत इति । स्तुत्यर्थं प्रवृत्तस्यापि वाक्य-
शेषस्य फलसमर्पकवं रात्रिसत्रवदङ्गीक्रियत इति भावः । पापक्षय इति । अक्रत्वर्थस्य
तस्य ऋतूपकाररूपफलजननायोगात् पुरुषार्थत्वाच पुरुषाभिलषितफलस्यैव भाव्यत्वौचि-
त्याच्चेति भावः । न च 'उद्यन्तमादित्य' मिश्यत्र उद्यदादित्यस्य पदार्थैकदेशे इंक्षणे
अन्वयाङ्गीकरणापच्या एकदेशान्वयनिबन्धनो दोष इति वाच्यम् । मीमांसकमते कार-
काणां प्रथमतो भावनान्वयस्यैव स्वीकारात् तदनापत्तेः, पाष्ठिकान्वयवेलायां च समस्त-
पदघटितस्य वाक्यस्यैव कल्पनात् न दोषः । प्रकृतमुपसंहरति-तत्सिद्धमिति ।
 
( विकल्पभयात् पर्युदासाङ्गीकरणम् )
 
-
 
-
 
द्वितीयं बाधकमुपपादयति - नानूयाजेष्विति । मयमत्र विषयः - 'आश्राव
येति चतुरक्षरं, अस्तु श्रौषडिति चतुरक्षरं, यजेति द्वयक्षरं, ये यजामह इति
पश्चाक्षरं, द्वयक्षरो वषट्कारः, एष वै सतदशः प्रजापतिर्यज्ञमन्वायत्तः, इत्यना-
रभ्य श्रूयते। अस्यायमर्थः- यदाध्वर्युः यजतिचोदना चोदितेषु कर्मसु हविर्देवेभ्यो दातु-
मुद्युक्ते तदा हविःपूर्णां जुहूं हस्ते गृहीत्वा माग्नीघ्रनामानमृत्विग्विशेषं प्रति प्रैषं ददाति-
श्राश्रावयेति । एवं प्रेषितः स श्राग्नीषः "अस्तु श्रौषट्" इति प्रतिब्रूयात्। तच्छु-
त्वाध्वर्युः तदानीं त्यज्यमानद्रव्योद्देश्यभूतदेवतावाचिपदं द्वितीयान्तमुच्चार्य तदन्ते 'यजे'
ति पदं ब्रूयात्, यथा – श्रग्निं यज, विश्वान् देवान् यज, इत्यादि । तच्छ्रुत्वा च होता
तद्देवताकयाज्यातः पूर्व "ये यजामहे" इति पदद्वयं ततो याज्यां च पठित्वा तदन्ते
 
१. कलिकत्तामुद्रितपुस्तके तु नास्तीयं पक्तिः ।
 
२. लक्षणा ।