This page has not been fully proofread.

मीमांसान्यायप्रकाशः गठ
 
[निषेध-
ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वम् ? यावता 'न'भक्षयेत्' 'न
हन्तव्य' इत्येवमादावव्यवधानेन नअर्थस्याभावस्य धात्वर्थेनान्वये धात्वर्थ-
वर्जनकर्तव्यतैव सर्वत्र (१) वाक्यार्थः प्रतीयते । ततश्च यथा 'यजेते त्यादौ
यागकर्तव्यता वाक्यार्थः, एवं(२) निषेधेषु तत्तद्धा (३) त्वर्थवर्जन कर्तव्यता वा
क्यार्थः, न निवर्तनेति चेत् -
 
1
 
मैवम्-अव्यवधानेऽपि घात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नञ:
र्थेनान्वयायोगात् । नान्योपसर्जनमन्येनान्वेति । यतः मा भूद्राजपुरुषमान-
येत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपि नञर्थस्य न धात्वर्थे-
नान्वयः; आरुण्यस्येवैकहायन्या । नापि कलञ्जादिपदार्थैरन्वयः । तेषामपि
कारकोपसर्जनतयो पस्थितत्वेन भिन्नपदस्य नञोऽर्थेनान्वयायोगात्, एकहा-
यन्या इवारुण्येन ।
 
अतश्चान्येनान्वयायोगान्नञर्थः प्रत्ययार्थेन सम्बध्यते, तस्य प्राधान्यात्,
क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थभावनया, तस्या अपि
 
यदि च लिङ्र्थेन, तदापि प्रवर्तनाभाव एव बोध्येत, न निवर्तनेति तद्बोषकपदाभावेन
कथं निषेधवाक्यतो निवर्तनाप्रतीतिरित्याशङ्कया पूर्वपक्षी प्रत्यवतिष्ठते-नन्विति । तदेव
विवृणोति-यावतेति । अव्यवधानेनेति । शाब्दबोधं प्रति आसत्तेरपि कारणत्वादिति
भावः । यजेतेत्यादाविति नञभावस्थलोदाहरणम् ।
 
नाव्यवधानमात्रमन्वय प्रयोजकम्, किन्तु अन्वयप्रतियोगिना अन्याविशेषणीभूतेनापि
भाव्यम्, अन्यविशेषणीभूते पदार्थों अन्यान्वयस्यासाम्प्रदायिकत्वात् । अतथ धात्वर्थ
स्याव्यवहितत्वेऽप्यन्य विशेषणत्वात् न तत्र नञर्थस्यान्वयो भवितुमर्हतीति समाधानमाह-
मैवमिति । अन्वयायोगादिति । प्रतियोगितयेति शेषः । श्रन्योपसर्जनस्यान्यत्रान्वया
भावे दृष्टान्त माह-माभूदिति । माभूदिति नहीत्यर्थे । यस्मात् राज्ञः पुरुषपदार्थों उपसर्ज-
नतयान्वितस्थानयनपदार्थेऽन्वयो न भवितुमर्हतीत्यर्थः । भारुण्यस्येति । सन्निहिताया
प्येकायन्याः कारकोपसजर्नत्वात् यथा न तत्रारुण्यान्वयः तद्वदित्यर्थः । ननु मास्तु धा.
त्वर्थेनान्वयः । कलञ्जादिपदार्थैस्सह भवत्वन्वयः, तेषां तदभावात् इत्यत आह-नापीति ।
भिन्नपदस्येति । प्रकृत्यर्थस्य कारकान्वयस्यैव व्युत्पन्नत्वात् 'तयोस्तु प्रत्ययः प्राधा-
न्येन' इति स्मरणात् 'परिपूर्ण पदं पदान्तरेणान्वेती' ति न्यायाच्च प्रथमतः स्वप
दोक्तकारकान्वयमुज्झित्वा नञर्थेनान्वयासम्भवादिति भावः । तत्र दृष्टान्तमाह -एकहा-
यन्या इति । एकहायन्याः करणत्वोपसर्जनीभूताया यथा न भिन्नपदोपात्तेनारुण्येना-
न्वयः एवं प्रत्ययार्थोपसर्जनीभूतानां कलञ्जादीनां नञर्थेनान्वयो न सम्भवतीत्यर्थः ।
 
तर्हि कुत्रान्वयः ! तमाह-अतश्चेति । प्रत्ययार्थेन लिब्र्थेन । तत्र कारणमाह -
तस्येति । "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतस्तयोस्तु प्रत्ययः प्राधान्येन" इति
स्मृत्या प्रत्ययार्थस्यैव प्रधान्यावगमादित्यर्थः । ननु – प्रस्तुतर्हि प्रार्थी भावना यामेवा-
॥ तेजस्विनीतमस्तु
 
१. कपुस्तके 'सर्वत्र' इति नास्ति ।
 
२. निषेधेऽपि.
 
३. 'द्वाक्यान'
 
Bhandarkar Oriental
Research Institute