This page has not been fully proofread.

198
 
मीमांसाम्यायप्रकाशः is
 
[ नामधेय-
ध्वर्थ्यादीनां च तत्संबन्धः स्यात्। एतद्वाक्यसत्वे च न भवति, ऋत्विक
शब्दस्य ब्रह्मादिगतऋतुयजननिमित्तत्वेन चमसाध्वर्यूणामृत्विक्त्वाभावस्य
तृतीये उक्तत्वात् ।
 
अतश्च 'गौश्रावधे' त्यस्मिन् वाक्ये विशिष्टविधानान्न वाक्यभेदः ।
'यदग्नये च प्रजापतये च सायं जुहोति' इति तु न विशिष्टविधानम्,
होमस्या 'ग्निहोत्रं जुहोती'त्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चि
तोभयविधाने वाक्यभेदात् गौरवापत्तेश्च नानेन वाक्येन देवताद्वयं
विधीयते । किंतु मन्त्रवर्णप्राप्तमनिमनूद्य तत्समुश्चितः प्रजापतिहमोद्देशेन
विधोयते ।
 
श्रतश्च नेदमनेः प्रापकम्, किंतु मन्त्रवर्ण एव । अतश्च तेनाग्नः प्राप्त-
त्वान्नाश्निहोत्रपदं देवतासमर्पकम् । किं तर्हि ? नामधेयमेव । तत्सिद्धमेतत्-
तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति ।
 
एवं प्रयाजादिषु समिदादिदेवतानां "समिधः समिधोऽन श्राज्यस्य
प्राप्नुयादित्यर्थः । एतद्वाक्यसत्वे वा कथं तेषां व्यावृत्तिः ? अत श्रा-ऋत्विगिति ।
"ऋत्विग्दधूक" इति सूत्रेण ऋताचुपपदे यजेः किन्नन्तत्वेन निपातितस्य ऋत्विक शब्दस्य
ऋतुयजन विशेषरूपं निमित्तमादायैव ब्रह्मादिषु प्रवर्तमानत्वात् सप्तदशसंख्याश्रवणाच्च
यजमानसहितानां ब्रह्मादीनां सप्तदशानामेव ऋत्विक्त्वस्य, चमसाध्वर्युषु तदभावस्य,
अतएव तेषां ऋत्विक्पदव्यपदेशाभावस्य च तृतीये साधितत्वेन "ऋत्विग्थ्यो दक्षिणां
ददाती" ति वाक्येन त्विकमात्रे नियम्यमाना दक्षिणा न तदितरेषु चमसाध्वर्युषु
कर्मकरत्वाविशेषेऽपि निवेशमहंतीति भावः । होतृब्रह्मोद्भातृयजमानसदस्यानां, मैत्रावरुण-
ब्राह्मणाच्छंसि, पोतृ, नेष्टाग्नीध्राणां दशानां सम्बन्धिनः तत्तन्नाम्ना व्यवहृताः दश च
मसाः सोमरसाधारभूताः पात्रविशेषा ज्योतिष्टोमे सन्ति । तत्रस्यस्य होमार्थं ये विद्यन्ते
ते चमसाध्वर्यव इत्युच्यन्ते । तृतीय इति । सप्तमपादे षोडशाधिकरण इति शेषः ।
 
एवम्च गौश्चेति वाक्ये विशिष्ट विधिसम्भवेऽपि यदग्नयेचेति वाक्ये तदनुपपत्या
प्राप्तहोमोद्देशेन चोभयविधाने वाक्यभेदापत्त्या अन्यतः प्राप्ताग्निसमुच्चितप्रजापते-
रेव विधिरभ्युपगन्तव्य इत्याह - श्रुतश्चेत्यादिना । प्राप्तत्वादिति । श्रनन्यगति •
कस्य तस्यैवोत्पत्तिविधित्वस्य पूर्वमुखत्वादिति भावः । समुच्चितोभयविधाने
समुच्चय विशिष्टयोरग्निप्रजापत्योविंधाने । मन्त्रवर्ण एवेति । अग्निप्रारक इति
शेषः । तेन मन्त्रवर्णेन । तथाग्निरूपदेवतायाः प्रकारान्तरेण प्राप्तत्वात् एतद्वि-
धेयस्य चान्यस्य कस्यचिदभावात् परिशेषादग्निहोत्रपदं नामधेयत्वे पर्यवस्यतीत्याह-
नामधेयमेवेति ।
 
एवमग्निहोत्रपदस्य कर्मनामत्वमुपवर्ण्य तत्तुल्यकक्ष्याणां समिदादिपदानामपि तेनैव
याच्छंसि, नेष्टुच्छावा काग्नीघ्राख्याहोत्रकाः । तेषां दशानामृत्विजां सम्बन्धिनस्सन्ति दश चमसाः ।
चमसो नाम सोमरसाधारभूतः पात्र विशेषः । तेषां चमसानां होमोऽध्वंयुंया कर्तव्यः । यद्यव्यत्र व्याप्तः
स्यादध्वर्युः तदा केवलं तद्धोमार्थं ये नियन्ते पुरुषाः तेषां चमसाध्वर्यंव इति समाख्या।ndedge orientals
 
नधि नावधीतमस्तु ॥
 
Research Institute