This page has not been fully proofread.

१३८,
 
[ नामधेय-
वार्थ विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयोरानर्थक्यम्, विधोय-
मानयोमंस्त्रयोर्व्यवस्थयैव प्राप्ति संभवात्तत्प्रकाश्ययोदेंवत्तयोर्व्यवस्थितत्वात् ।
मनुवादत्वोक्तिस्तूभयत्र तुल्येति ।
 
मान्त्रवर्णिकत्वेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशिष्टस्य । "यद-
नये चे"ति वाक्ये "अग्नेः पूर्वाहुति"रित्यत्र च केवलस्यैवाग्नेः संकीतनात्
केवलस्यैव देवतात्वावगतेः । यथा ह्यपांशुयाजे विष्वादेर्मान्त्रवणिकत्वेऽपि
न गुणविशिष्टस्य देवतात्वं "विष्णुरुपांशु यष्टव्य" इत्यर्थवादे केवलस्यैव
संकीर्तनात्तद्वदिति । प्र
 
अता मान्त्रवर्णिकत्वे दोषाभावाद्देवताद्वयविधाने व गौरवापत्तेरन्यतः
 
मोमांसान्यायप्रकाशः
 
पुनर्विधिः प्रतिप्रसवविधिः । एवश्च केवललिङ्ग कमन्त्रवर्णयोः पाठतः प्रसतप्राप्तिकयोः
मिश्रलिङ्ग कमन्त्रविधिबलात् निवृत्तौ अनेन विधिना तत्प्राप्तिः प्रतिप्रसूयत इत्यङ्गीकारेऽ-
पीत्यर्थः । व्यवस्थयैवेति । 'अग्निज्योति' रिति सायं होम एव, 'सूर्यो ज्योति' रिति
प्रातहोंम एवेति व्यवस्था करणेनेत्यर्थः । यदि तु अनुवादत्वमेव तयोरङ्गीक्रियेत तर्हि
मस्पक्षेऽपि तत् तुल्यमेवेति कुतोऽहमेव पर्यनुयोज्य: इत्याह - अनुवादत्वोक्तिरिति ।
'यदग्नये' 'यत्सूर्याय' इति वाक्ययोर्देवताद्वयविधिपक्षे तद्वाक्यगतसायंप्रातः पदे
व्यवस्थां प्राप्तकालानुवादके एव इति ययुच्येत तदस्मस्पक्षेऽपि तुल्यमित्यर्थः ।
 
1
 
द्वितीयं दूषण मुद्धरति— मान्त्रवणिकत्वेऽपोति । केवलस्यैवेति । न हि मन्त्र-
प्रतिपाद्यगुणानां द्रव्यत्याग कालीनोच्चारण कर्मत्वरूपदेवतात्वान्तर्भावः, विधिगतशब्दस्यै-
व तत्वावश्यम्भावस्य दशमे साधितत्वात् । विधिश्च केवलस्यैवाग्नेर्देवतात्वमनुवदति, न तु
गुण विशिष्टस्य । एवं क्रमबोधक वाक्येऽपि संकीर्तनात् तस्यैव देवतात्वमिति । विष्ण्वादेः
इत्यादिपदेन प्रजापत्यग्नीषोमाः परिगृह्यन्ते ।
 
एवञ्चाग्नेर्मान्त्रवणिकत्वाशी कारे ऽपि भवदुक्तानां दोषाणामप्रसक्तेः भवन्मत एव चोभ
यविधानकृत गौरवप्रसङ्गात् मस्पक्ष एव भैयानित्याह-अतश्चेति । देवताद्वयविधाने
अग्नेः प्रजापतेश्च विधौ । ननु निपातोपसर्गाणां द्योतकस्वपक्षस्यैवाश्रयणात् तदा च तत्स
मभिव्याहृतस्यैकस्यैव पदस्य विशिष्टार्थवाचकत्वं इतरेषाञ्च तत्समभिव्याहृतानां तापर्यं
ग्राहकत्वमित्यङ्गीकारात् प्रकृते चैकस्यैव प्रजापतिपदस्य श्रग्निसमुच्चितप्रजापतिविधायक.
स्वमी कृत्येतरयोस्तारपर्यग्राहकत्वाङ्गीकारे न तयोर्वैयर्थ्य न वानेकविधानकृतो वाक्यमेद
इत्यत आह - गौरवापतेरिति । यद्यप्यस्मिन् पक्षे नानेकविधानकृतो वाक्यमेदः,
तथापि श्रुतस्य प्रजापतिपदस्य विशिष्टार्थबोधकत्वकल्पने इतरयोश्च तत्तात्पर्य ग्राहक स्वरूप.
नेऽस्स्यैव गौरवमिति भावः । तदेव द्योतयति-अन्यतः प्राप्तेत्यादिना । एतावता
द्योतकत्वपक्षाज्ञीकारेऽपि दोषोऽपरिहार्यं इत्युक्तम् । वस्तुतस्तु तत्तन्निपातोपसर्गसम
भिव्याहारे तत्तत्पदेषु विशिष्टार्थबोधकत्वरूपशक्ति कल्पनं निपातादीनां च द्योतकत्वशक्ति-
कल्पनमित्यने कशक्ति कल्पनाप्रयुक्तगौरवापस्या वाचकत्वपक्ष एव श्रेयानभ्युपगन्तव्यः,
प्रताभिसूर्ययोः मिन्नपदोपात्तत्वात् कारकत्वाच्च परस्सरवैशिष्टयानुपपत्त्या पृथक् पृथगेव
 
1917