This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनो व्याख्यासंवलितः
 
१२६
 
धीसेन सामान्यशास्त्रेण विधानानुपपत्तेश्च, पाञ्चदश्यावरुद्ध इव साप्तदश्य-
विधानम् ।
 
अथ मा भूदग्नीषोमीय पश्वनुवादेन चित्रत्वस्त्रोत्वविधानम् । 'सारस्वती
मेषी' इति वाक्यविहितयागाङ्गमेध्यनुवादेन तु गुणविधानं स्यात्, चित्रयेत
स्त्रीकार कानुवादेन चित्रत्वमात्रविधानात् । न च प्राकृतेन कृष्णसारङ्गवर्णेन
नैराकाङ्क्षयान्न चित्रत्वविधानं युक्तमिति वाच्यम्। उपदिष्टेन चित्रत्वेनातिदि-
टस्य वर्णान्तरस्य बाघोपपत्तेरिति चेत् -
 
मैवम् ; न हि चित्रयेत्येकेन (१) पदेन स्त्रोकारकस्योद्देशः चित्रत्वस्य च
विधानं संभवति, एकप्रसरताभङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्यविधेयभाव-
स्यानेकपदसाध्यत्वात् । अत एव 'वषट्कर्तुः प्रथमभक्ष' इत्यत्र विशिष्टभक्ष-
तत्वादिति भावः । एतच्चोपरिष्टात् निरूपयिष्यते । तत्र दृष्टान्तमाइ- साप्तदश्येति ।
यथा पाञ्चदश्यावरुद्धायां दर्शपूर्णमासरूपप्रकृतौ नानारभ्याधीतस्य सातदश्यस्य निवेश-
इसम्भवति, तद्वदित्यर्थः । इदश्च साप्तदश्यं पाञ्चदश्यं च इष्टपङ्गभूत सामिघेन्याख्या-
झिसमिन्धनार्थऋग्ग तसंख्याविशेष इति पूर्वमेव सष्टम् ।
 
एवं सर्वपशुयागप्रकृतिभूतेऽग्रीषोमीये पशौ चित्रत्वस्त्रीत्वयोरुभयोर्विघाने वाक्यमै-
दापत्या तत्र निवेशाभावे उपपादिते इदानीं यत्र स्त्रीत्वं प्राप्तं चित्रत्वं चाप्राप्तं तादृशे
विकृतिविशेषे मेषीद्रव्य के यागे निवेशमाशङ्कते- अथेति । स्मिथ पक्षे वाक्यमेदाभा-
वमुपपादयति-चित्रयेति । न चास्मिन् पक्षे टाबंशस्यैवोद्देश्य समर्पकत्वावश्यकत्वात्
एकस्मिन् पदे एकांशस्योद्देश्यत्वमपरांशस्य विधेयत्व मित्येक प्रसरताभङ्गापत्तिरिति वाच्यम् ।
टाबंशस्य तत्र तात्पर्यग्राहकत्वमात्रमङ्गीकृत्य यजिघातोरेव स्त्रीस्वविशिष्टपशुद्रव्य कयामरूपो.
द्देश्यसमर्पकत्वाङ्गीकारे बाघकाभावात् । अन्यथा मेव्युद्देशेन चित्रत्वविघाने विहितस्य तस्य
मेषीमात्राङ्गत्वापत्या यागाङ्गत्वाभावैन पश्वेकत्वाधिकरण पूर्वपक्षन्यायेन तस्या विवक्षा श्रा.
पयेतेति भावः । उपदिष्टेनेति । न च साप्तदश्यवदस्याप्यनारम्याधीतत्वात् कथमतिदे-
शप्राप्तप्राकृतवर्णबाघकत्वम् । यदि चैवमिष्यते तर्हि तत्रापि विकृतिमात्रे उपदिष्टेन सात-
दश्येनातिदिष्टस्य पाञ्चदश्यस्य बाघः कुतो न स्यात् इति वाच्यम् । सातदश्यस्य विकृति-
सामान्योद्देशेन विहितस्य पाञ्चदश्यप्रवृत्तिरहितासु मित्रविन्दादिष्वपि प्राप्तिसम्भवेन अन्यत्र
चरितार्थस्य तस्यातिदिष्टपाञ्चदश्यबाघकत्वायोगात् । प्रकृते तु अनारभ्याधीतस्यापि स्त्री-
त्वस्य एतथागोद्देशेनैव विधानात् प्रश्न निवेशाभावे वैयर्थ्यापत्त्या निरवकाशेन तेन
प्राकृतवर्णबाघो युक्त एवेति भावः ।
 
तु
 
अनेक पदसाध्यत्वादिति । प्रमाणान्तरप्राप्तपदार्थनिष्ठत्वादुद्देश्यत्वस्य विधेयत्वस्य
च तद्विपरीतत्वात् उभयोरपि तयोः युगपदेकेन पदेन बोधयितुमशक्यत्वादिति भावः ।
न च यजघातोरेव लक्षणया स्त्रीद्रव्य कयागवाचकत्वमङ्गोक्रियताम् । तस्यैवोद्देश्य समर्प
कत्वमस्तु । तत्र च स्त्रीप्रत्ययस्य तात्पर्यप्राहकत्वमात्राङ्गीकारान्न दोष इति पूर्वमेवोक्तमिति
 
nda
Research Institute
 
१. येत्यनेन चित्रत्वकारकोद्देशः इति क. Lik
१७ मो० न्या०