This page has not been fully proofread.

र्थत्वं न प्रमाणान्तरेण [^१]प्राप्तम्, किन्त्वनेनैव विधिनेति भवत्यय-
मपूर्वविधिः ।
 
(नियमविधि
निरूपणम् ]
 
सारविवाचनोव्याख्यासंवलितः
 
र्थत्वं न प्रमाणान्तरेण (१
) प्राप्तम्, किन्त्वनेनैव विधिनेति भवत्यय-
मपूर्वविधिः ।
 
( नियमविधिनिरूपणम् )
 

 
पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा 'व्रीहोनवहन्ति'

इत्यादिः । नेन हि विधिना श्रवघातस्य न वैतुष्यार्थत्वं बोध्यते, न्वय-

व्यतिरेकसिद्धस्वात् । किन्तु नियमः, स चाप्राप्तांशपूरणम् ; वैतुष्यस्य

हि नानोपायसाध्यत्वात् यस्यां दशायामवघातं परिहृत्योपायान्तरं ग्रहीतु-

मारभते तस्यां दशायामवघातस्या ([^) ]प्राप्तत्वेन तद्विघाधानात्मकमप्राप्तांश-

पूरणमेवानेन विधिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणात्म को

नियम एव वाक्यार्थः । पक्षेऽप्राप्ततादशायामवघात विधानमिति यावत् ।
न ख

न त्व
पूर्वविधाविवात्यन्ताप्राप्ततया विधानमिति ॥
 

 
नादेः पाक्षिकी प्राप्तिः, तादृशाप्रासांप्तांशपूरको यो विधिः स नियमविधिः, तन्मात्रविध्य-

प्रवृत्तिदशायां विध्यन्तरा प्रवृत्ति सह कृतै तद्विध्यप्रवृत्तिदशायां वा या उभयोः समुच्चित्य

प्राप्तिः तत्रान्यतरव्यावर्तको यो विधिः स परिसंख्याविधिः इति फलितम् । एतेषामपि

लक्षणानां क्वचिदव्याप्त्यादिदोष दूषितस्त्वात्--यद्धर्मावच्छिन्न प्रतियोगिता का भावाभावत्वं

यस्य शास्त्रस्य तात्पर्य विषयतावच्छेदकता पर्याप्त्यधिकरणं तस्य तद्धर्भवन्नियम विधि-

यद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वं यस्य शास्त्रस्य तात्पर्यविषयतावच्छेदकता-

पर्याप्स्यधिकरणं तस्य शास्त्रस्य तद्धर्मवत्परिसंख्याविधित्वम्, नियमपरिसंख्याति-

रिक्तफल कविधित्वमपूर्वविधित्वमिति विधित्रयलक्षणं परिष्कृतं मीमांसा कौस्तुभे मन्त्रा

धिकरणे । तत्पदप्रयोजनानि च तत्रैवोक्तानि तत एवावगन्तव्यानि विस्तरभयान्नात्र

विलिखितानि ।
pls fopan PD
 
त्वम्,
 
11-5R, DIFFIC
 

 
( नियम नियमविधिनिरूपणम् )

पक्षेऽप्राप्तस्येति । कदाचित् प्राप्तस्य कदाचिदप्राप्तस्येत्यर्थः । विदुतुषीभावरूपं

प्रयोजनं हि श्रवहननेन नखविदलनेन अश्मकुट्टनादिना वेत्यनेकैरुपायैः साधयितुं

शक्यते । तत्र नखविदलनादिभिः वितृषीभावं यदा सम्पादयितुमारभते, तदा श्रवहननस्य

प्राप्त्यभावात् अस्ति तस्य कादाचित्की प्राप्तिः, तस्याञ्च दशायां या श्रप्राप्तिः तदंशेऽप्य-

बघातप्रापको यो विधिः स नियम विधिरित्यर्थः । तदुपपादयति-अनेन हीति । अन्व-

येति। साघनान्तराभाव सहकृतावघातसत्त्वे वैतुष्यसत्वम् ; तादृशावघाताभावे वैतुष्याभावः,

इत्यन्वयव्यतिरेकेत्यर्थः। अप्राप्तांशपूरणमिति । नखविदलनादिदशायां योऽवघातां

शोऽप्रातः तत्प्राप्तिसम्पादनमित्यर्थः । एवञ्च नापूर्व विधाविव सर्वथा अत्यन्ताप्राप्तप्रापकत्वं

विधेः, किन्तु यः पक्षे प्राप्तोऽशः तन्मात्रपूरकत्वमिति । एतेन सर्वांशे प्राप्तप्रापकापूर्व-

विध्यपेक्षया किश्चिदंशेऽप्राप्तप्रापक नियमविधौ लाघवमपि सूचितं भवति ।
 

 
२. स्यांशेऽप्रा
 

 
eNebupyin
 

 
१. ज्ञायते

१५ मी० न्या०
 

 
FOUNDED
 

 
1917
 

 
2
 

 
Bhandarkar Oriental

Research Institute