This page has not been fully proofread.

[ ७ ]
 
भ्युदयफले कर्मणि प्रवृत्तिं सतीहमाना भगवती श्रुतिरेव स्वयं मीमांसामारभत प्रेक्षाव
न्मनस्समाहितये । अत एवं तत्र तत्र ब्राह्मण ग्रन्थेषु ब्रह्मवादिभिः क्रियमाणा मीमांसा
संशयपूर्वोत्तरपक्षरूपतयैव दरीदृश्यते । तथा हि चातुर्मास्यान्तर्गत त्र्यम्ब कह विविधिप्रक-
रणे - ( १ ) अभिघार्या३ न्नाभिघार्या३ मिति मीमांसन्ते । यदभिघारयेत् । रुद्रा.
यास्य पशूनपि दथ्यात् । तन्न सूर्यम् । अभिषार्या एव । इति श्रूयते । तत्र तदीयं हवि.
र्होमात्पूर्वमभिषायें न वेति संशयः । संशयावद्योतक उभयत्र 'लुतः । श्रभिघारणं न कर्त-
व्यमिति पूर्वपक्षः । यदभिधारयेदित्यादि पूर्वपक्षे युक्तिः । तन्न सूर्यमिति पूर्वपक्षखण्ड-
नम् । अभिघार्या एवेति सिद्धान्तः । न ह्यनभिघृतमित्यादिः सिद्धान्तयुक्तिः । एवम्-
(२) उत्सृज्यां३ नोत्सृज्या३मिति मीमांसन्ते ब्रह्मवादिनः । तद्वा हुरुत्सृज्यमेव । श्रमा-
वास्यायां च पौर्णमास्यां चोत्सृज्यमित्याहुः । या प्रथमा व्यष्टका तस्यामुत्सृज्यमित्याहुः ।
(३) संस्थाप्यां३ न संस्थाप्या३मिति मीमांसन्तेऽग्निहोत्रम् । (४) होतव्यं दीक्षि
तस्याग्निहोत्रा३ न्न होतव्या३मिति मीमांसन्ते । (५) वासिष्ठो रौहिणो मीमांसां
चक्रे" इत्यादिषूदाहरणेष्वपि द्रष्टव्यम् । मीमांसेयं न केवलं पूर्वकाण्डगतेषु तत्तद्वेदीय
ब्राह्मणभागेषूपलभ्यते, उत्तरकाण्डे उपनिषत्स्वपि समुपलभ्यते बहुत्र । अनेन स्पष्टमिदं
प्रतीयते ब्राह्मणमागेन वेदैकदेशेन सवैषापि विचारसरणिमीमांसापदाभिघेयाऽऽविर्भूता ।
तामेव च परिपाटीमनन्तरकालिका महर्षयः क्रमनियमबद्धां कृत्वा यथावद्वयवृण्वन् वैदि
कानि वाक्यानि विषयतामापादयन्तः ।
 
अत वेदार्थ तदनुयायिस्मृत्यर्थ वा यथायथमवगन्तुकामस्य पुंसो नान्तरीयकं
मीमांसाशास्त्रज्ञानम् । न ह्यमीमांसको वेदार्थ स्मृत्यर्थ वा यथावदवगन्तुमीष्ठे ।
धर्मोपदेशं च वेदशास्त्राविरोधिना ।
 
"
 
यस्तकेंणाऽनुसन्धत्ते स धर्म वेद नेतरः" ॥
 
इति हि मानवं वचनम् । वेदशास्त्राविरोधी तर्कः, मीमांसेति यावत् । 200
"विषयो वेदवाक्यानां पदार्थैः प्रतिपाद्यते ।
 
परीक्ष कार्पितै श्शक्यास्तैर्वि वेक्तुं न तु स्वतः" (तं. वा. १.३.१ ) इति
 
( परीक्षका श्रन्त्र मीमांसाशास्त्रनिकषघर्षणावघृतवेदार्थतत्त्वविमलस्वान्ताः )
"मीमांसाशास्त्रतेजोभिर्विशेषेणोज्ज्वलीकृते ।
 
वेदार्थज्ञानरत्ने मे तृष्णाऽतीव विजृम्भते ॥"
 
इति च कुमारिलपादाः । वेदतदर्थरत्नैरेव च संप्रथितत्वात्स्मृतीनां तदर्थनिर्णयाया.
ऽपि मीमांसांज्ञानमनिवार्यम् । अत एव प्रायेण निबन्धकारास्सवेंऽपि मीमांसान्यायसार्थ-
सन्हब्वानेव स्वान् निबन्धान् न्यबध्नन् । ते ह्यजानन्-मीमांसान्यायानुग्रह विधुरो निर्णीतो
वेदार्थः स्मृत्यर्थो वा अपार्थो विपरीतार्थ एव वेति ।
 
NSTITUTION
 
DONA
 
स्व.
 
( मीमांसाया अज्ञानेन संभावितानर्थपरम्परा )
मीमांसापरिशोधितन्यायज्ञानवैधुर्गादेव चाद्यतनेषु न्यायालयेषु
कपोल कल्पिताभिरेव नीतिभिरर्थान् निर्णयन्तस्तदनुकूल मेव च चेष्टयन्तः प्रवर्तयन्तश्च
अनान् मोहान्धकारपूरे निमज्जयन्ति । पारलौकिकं फलं तु दूरे । इहैव लोके न्यायतोऽ
 
जमिस्त
 
dar