This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्या संवलत्तः
 
१०५
 
कञ्च स्वतन्त्रमेव प्रधानकर्म विधोयते । अग्नीनिति च द्वितीया 'सफ्तून
जुहोती' तिवत्तृतीयार्था इति ।
 
प्रकृतमनुसरामः । तत्सिद्धं-शद्रस्याध्ययनविधिसिद्धज्ञानाभावादाधान-
सिद्धाग्म्यभावाश्च नोत्तरकर्मस्वधिकार इति ॥
 
नन्वेवं स्त्रिया अधिकारो न स्यात् । तस्या मध्ययनप्रतिषेधेन तद्वि
घिसिद्धज्ञानाभावात् । न च नास्त्येवेति वाच्यम् । 'बजेत स्वर्गकाम' इ-
त्यादौ स्वर्गकामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेषणत्वाद् ग्रहै-
कत्ववद्विवक्षितत्वेन स्त्रिया अधिकारस्य साधितत्वादिति चेत् स
जेते' त्यादौ, यत्र वा अक्लृप्तोऽपि कल्पयितुं शक्यः यथा- 'अध्वर्यु वृणोते' इत्या.
दौ । पत्र हि अध्वर्योरुत्तरत्र उपयोगाश्रवणेऽपि संस्कारविध्यन्यथानुपपत्त्या उपयोगः
कल्पयितुं शक्यते-वृतेनाध्वर्युणा कर्म कर्तव्यमिति, तत्रैव संस्कार्यत्वाभ्युपगमः । यत्र
तु तदुभयमपि न सम्भवति न तत्र संस्कार्यत्वकल्पना। किन्तु लक्षणादिना विनियोगभङ्ग
एवेत्याशयः । कथं तर्हि द्वितीयाया उपपत्तिः ? अत श्राह-सक्तूनिति । अयं भावः-
'कर्मणि द्वितीये'ति सूत्रात् द्वितीयायाः कर्मत्वमेवार्थः । कर्मस्वं चेप्सितानीप्सितसाधार•
ण्येन क्रियाव्याप्यत्वरूपमेव । अन्यस्य गुरुभूतत्वात् तद्यत्र कर्मत्वाश्रयस्येप्सिततमत्वं प्रमा
गान्तरप्रमितं तत्र तद्भाव्यत्वरूपेप्सिततमत्वे पर्यवस्यति, यत्र तु न तथा, तत्रान्यस्य घात्व-
र्थादेः स्वर्गादेव भाव्यत्वावगमात् तदर्थत्वावधारणाच्चोपपदार्थस्य तत्र श्रयमाणा द्वितीया
विषयतासम्बन्धि करणत्वलक्षिका भवति, यथा सक्तुषु । तत्र हि सक्तूनां भूतोपयोगस्य
भाव्युपयोगस्य वा प्रमाणान्तराप्रमितत्वेन भाव्यत्वानवगमात् सन्निहितधात्वर्थस्यैव च
तदवगमात् तद्पेक्षित करण समर्पणेन तत्रत्या द्वितीया करणत्वलक्षिका । एवं प्रकृतेऽनीनां
क्वचिदुपयोगाभावात् विधिश्रुत्या च स्वर्गादेव भाव्यत्वावगतेः तत्र च घात्वर्थस्याधान-
करणत्वात्तदपेक्षिताविकरणरूपत्वमेवाग्नीनाम् । अधिकरणस्यापि करणाकां-
क्य
 
क्षयैव प्रहणात् करणत्व एवान्तर्भाव इति अग्नीमिति द्वितींया करणत्वळ क्षिकेति ।
एतेन 'स्वाध्यायोऽध्येतव्य' इत्यध्ययन विधिना स्वकुलपरम्परागताया एव शाखाया
अध्ययन विधानेन शाखान्तराध्ययनस्याप्राप्तत्वेन तद्गत मन्त्राद्यपसंहारार्थं तद्विषये उत्तर-
क्रतुविधीनां ज्ञानाक्षेपकत्वशक्ति कल्पनावश्यंभावेन तद्वदेव शूद्रविषयेऽपि आक्षेपकत्वकल्प-
नाया निवारयितुमशक्यत्वात् न ज्ञानाभावहेतुना अधिकारः साधयितुं शक्यते, किन्तु
अग्न्यभावादेवेति केषाश्चिदुतिरपास्ता । त्रैवर्णिकानां स्वशाखाधीतवाक्यैषु ज्ञानाक्षेपक-
त्वशक्तेरकल्पनेन शाखान्तराधीतवाक्येषु परं तत्कल्पनेन माघवात। शूद्रस्य तु कात्स्यें-
न तदाक्षेपकल्पनमिति गौरवात् ।
 
विद्याभावस्याधिकाराभावप्रयोजकत्वे स्त्रिया श्रपि विद्याभावादघिकाराभावमापाद-
यति-नन्वेवमिति । अध्ययन प्रतिषेधेनेति । 'न स्त्रीशद्रो वेदमधीयाताम्',
स्त्रोशद्र द्विजबन्धूनां त्रयी न श्रुतिगोचरा' इत्यादिश्रुतिस्मृतिभिरिति शेषः । इष्टापत्ती
दोषमाह-यजेतेति । उद्देश्यसमर्पकत्वेनेति । स्वर्गकामनावरपुरुषं प्रत्येव यागादेविं.
घानादिति भावः । साधितत्वादिति । षष्ठ इति शेषः ।
 
१४ मो० न्या०