This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
)
 
[ श्रुति-
स चायमविलम्बो नियते क्रमे श्राश्रीयमाणे भवति । अन्यथा हि किमे
तदन (१) न्तरं कर्तव्यं तदनन्तरं घेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरे-
व स्वविधेयप्रयोगप्रीशुभावसिध्द्यर्थं नियतं क्रममपि पदार्थविशेषणतया वि
धन्ते ॥
 
१०
 
( क्रमलक्षणम्) endri
तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा । तत्र च षट् प्रमाणानि-
श्रुत्यर्थपाठस्थान मुख्य प्रवृत्त्याख्यानि ।
(श्रुतिनिरूपणम्)
 
तत्र क्रमपरवचनं श्रुतिः । तश्च द्विविधं-केवलक्रमपरं, तद्विशिष्टपदार्थपरं
चेति । तत्र 'वेदं कृत्वा वेदिं करोती'ति केवलक्रमपरम्; वेदिकरणादेवचना-
स्तरेण विहितत्वात् । 'वषट्कर्तुः प्रथमभक्ष' इति तु क्रमविशिष्टपदार्थपरम् ।
 
भवति सिध्यति । प्रयोगविक्षेपापत्ते रिति । स्वकपोलकल्पितया कयाचिद्रीत्याऽनु
ष्ठाने कृते केषांचित् द्विग्नुष्ठानं केषांचिदनुष्ठानाभाव इति वैकल्यापत्ते रित्यर्थः । ननु
सत्यामपि क्रमापेक्षायां तद्बोधकशास्त्राभावात् कथं तस्य प्राप्तिः १ श्रत श्राह- प्रयोग-
विधिरेवेति । ननु क्रमस्य पदार्थत्वाभावात् कथं विधेयत्वम् १ श्रत श्राह-पदार्थ-
विशेषणतयेति । यद्यपि स्वातन्त्र्येण न विधातुं शक्यते, तथापि कालादिवत्पदार्थ
विशेषणतया तस्य सम्भवत्येव विधिरिति भावः ।
 
विततिविशेष इति । तत्तत्पदार्थानन्तरं तत्तत्पदार्थाः कर्त्तव्या इत्यनेकपदार्थवृ
त्तिपौर्वापर्यसमुदाय इत्यर्थः । यत्किश्चित्पदार्थप्रतियोगि कय हिकश्चित्पदार्थानुयोगिकाव्यवहि
तोत्तरत्वरूपानन्तर्यस्य क्त्वादिशब्दाभिधेयस्य लघुभूतस्य उत्तरपदार्थोपस्थापकत्वेन दृष्टा.
र्थस्य क्रमत्वे सम्भवति गुरुभूतस्य तावापदार्थनिष्ठस्याशाब्दस्य विततिविशेषस्य क्रमत्वा
जीकरणं न युक्तिसहमित्याशयवानाह- पौर्वापर्यरूपो घेति । क्त्वाततः शब्दबलात्
पूर्वापरत्वेन प्रतीयमानयोः पदार्थयोः नैरन्तर्यमित्यर्थः । यथाश्रुते मध्ये केषांचित् पदार्था
नामनुष्ठानेऽपि पौर्वापर्याबाघात् प्राशुभावभङ्गापत्तेः । वस्तुतस्तु एकपदार्थप्रतियोगिका
परपदार्थानुयोगिक श्रानन्तर्यविशेष एव क्रमपदार्थः। तस्यैव च उत्तरपदार्थाजस्वम् ।
तस्य च उत्तरपदार्थस्मारकत्वेन दृष्टार्थताऽपि । एवञ्च वषट्कर्तुः प्रथमभक्ष इत्यत्र प्राथ-
म्यस्य क्रमत्वं भाक्तमिति ध्येयम् ।
 
तत्र षण्णां प्रमाणानां मध्ये । क्रमबोधिकायाः श्रुतेः लक्षणमाह - क्रमपरवचन-
मिति । क्रमपरत्वं च वृत्त्या क्रमबोधकत्वं द्रष्टव्यम् । तेन क्वाप्रत्ययादीनामपि क्रमलत-
काणां सङ्ग्रहः । तथ्य क्रमपरवचनं च । आद्यमुदाहरति-वेदमिति । कथं तस्य केवल
क्रमपरत्वम् ? श्रत ग्राह-वेदिकरणादेरिति । श्रादिपदेन श्राख्यातोपात्तकर्तृसंख्ययोः
परिग्रहः । द्वितीयमुदाहरति - वषट्कर्तुरिति । 'याज्याया अधि वषट्करोति'
इत्यादिना याज्योत्तरं पठनीयत्वेन यो विहितो वषटकारस्तत्पठितुहर्होत्रादेरित्यर्थः । नन्वत्र
 
Bhandarkar Oriental
 
१. एतदनन्तरमेतस्कर्तव्यमेतदनन्तरं वा
 
renginstiep