This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
दर्शपूर्णमासा-
पतत्सहकृतेन विनियोगविधिना-समिदादिभिरुपकृत्य
भ्यां यजेते-त्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि
सिद्धरूपाणि क्रियारूपाणि चेति ।
 
तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्थान्येव । क्रिया-
रूपाणि च द्विविधानि-गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव सन्निप
लिङ्गसमाख्ययोर्विरोधे-भक्षानुवाकान्तर्गंतानां 'अश्विनोस्त्वा बाहुभ्या
सध्यास' मित्यादीनां समाख्यया प्राप्तंभक्षाङ्गत्वं बाधित्वा लिनेभ ग्रहणावेक्षणादौ
विनियोगः ।
 
८१
 
एवं वाक्यक्रमयोर्विरोधे-'युवा सुवासाः परिवीत श्रागात् स उ श्रेयान्
भवति जायमानः' इति ग्रूपपरिव्याणाङ्गभूतस्य मन्त्रस्य स्थानादग्नीषोमीयाङ्गत्वे प्राप्ते
तद्बाधित्वा परिवीतपदैकवाक्यत्वात् सवनीयपश्वङ्गत्वम् ।
 
वाक्यसमाख्ययोर्विरोधे- ज्योतिष्टोमादिप्रधानानामाध्वर्यवसमाख्यया अध्वर्युक
तृकत्वे प्राप्ते तद्बाधित्वा स्वर्गकामादिपदैकवाक्यत्वादर्थिमात्र विषयत्वम् ॥
 
एवं प्रकरणसमाख्ययोर्विरोधे- पौरोडाशिककाण्डपठितानां प्रयाजादीनां समा-
ख्यया पुरोडाशमात्राङ्गत्वे प्राप्ते तद्बाधित्वा प्रकरणात् सर्वदर्शपूर्णमासार्थत्वम् । एवम-
नेकस्य शेषस्यैकशेषिणं प्रति विनियुज्यमानस्यापि प्रमाणान्युदाहरणीयानि, एतत्सर्वे
वार्तिकादौ सभ्यनिरूपितं तत एवावगन्तव्यम्, विस्तरभयात्तु नेह प्रतन्यत इत्याशये.
नाइ - सङ्क्षेपत इति ।
 
एतत्सहकृतेन । श्रुत्यादिप्रमाणषट्कविशिष्टेन । समिदादिभिः । 'समिधो
यजतो त्यादिवाक्यविहितैः प्रयाजानूयाजादिभिः । एवंरूपेणेति । यद्यपीदं न प्रयोगवि
घिस्वरूपम् श्रज्ञविध्येकवाक्यतामापन्नः प्रधानविधिरिति प्रयोगविधिस्वरूपमभिघास्यति
ग्रन्थकारोऽप्यनुपदमेव । तथापि तैस्तैः प्रातिस्विकविधिभिः श्रुत्यादिसहकृतैः तत्र तत्र
विनियुक्तस्याजकलापस्य प्रयोगविघिरनुष्ठापकोभवतीत्याशयेनेदम् ।
 
जातिद्रव्य संख्यादीनीति । जातिः ब्राह्मणत्वादिः । द्रव्यं व्रीत्यादि, संख्या
एकत्वादिः, आदिपदेन अरुणादिगुणस्य पुंस्त्वादेलिंजस्य च परिग्रहः । दृष्टार्थाभ्ये-
वेति । तैः क्रियानिर्वृत्तिरूपदृष्टप्रयोजनस्यैव जननादिति भावः । क्रियारूपाणि विभजते-
क्रियारूपाणि चेति । गुणकर्माणोति । गुणभूतानि कर्माणि गुणकर्माणि इति
मध्यमपदलोपिसमासः । एवं प्रधानकर्माणीत्यत्रापि । गुणकर्मणि द्रव्यस्य प्राधान्यं
कर्मणो गुणत्वम्, यथा 'व्रोहीनवहन्ती'त्यत्र बीहीणां प्राधान्यं अवहननस्य तदङ्गता ।
प्रधानकर्मणि कर्मणः प्राधान्यं द्रव्यस्य गुणत्वम्, यथा-प्रयाजादौ कर्मणः प्राधान्यं
आज्यादेस्तदङ्गता । यथाह सूत्रकार:-"तानि द्वैधं गुणप्रधानभूतानि यैद्रव्यं न
चिकीर्ष्यते तानि प्रधानभूतानि । द्रव्यस्य गुणभूतत्वात् । यैस्तु द्रव्यं चिकी-
येते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात्" इति । एतान्येवेति । यानि
क्रियारूपाणि गुणकर्मप्रधानकर्माणि तान्येवेत्यर्थः । सन्निपस्येति । सन्निपत्य द्रव्यादिषु
११मो० न्या०
 
-