This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिमोव्याख्या संवलितः
 
समाख्या निषादस्थपतिशब्दवन षष्ठयर्थ संबन्धवाचिका । नापि वाक्यवत्तद्रो-
धिका, तस्याः पदत्वेनाप्रमाणत्वात् । पौरोडाशिक मित्यादिस माख्यास्त्वतिदु-
र्बलाः, लौकिकत्वेन पुरुषप्रत्ययसापेक्षत्वात्; काण्ड गोचरत्वेन तत्तत्पदार्था-
गोचरत्वाञ्च । काण्डवाचकत्वमपि न काण्डत्वेन, किंतु पौरोडाशिकत्वादि-
नैव । न ह्येकहायनोशब्दो द्रव्यवाचकोऽपि गोत्वेन (१) तद्वदति, किं तर्हि ?
एकहायनीत्वेनैव ।
 
स्थानविनियोगे तु पदार्थयोर्विशेषपुरस्कारेणैव संबन्धः प्रत्यक्षप्रमाण-
प्रतिपन्नः । मतश्च समाख्यामुपलभ्य नूनमनयोः पदार्थयोः संबन्धोऽस्तीति
यावत्कल्प्यते तावत्प्रत्यक्ष प्रतिपन संबन्धेत परस्परमाकाडा, तदभावे च
संबन्धानुपपत्तेः; कल्पितसंबन्धेन च यावदितरत्राकाङ्क्षादि (२) कल्पना तावद-
न्यत्राकाङ्क्षया वाक्यादिकल्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य
समाख्यातः प्राबल्यम् । श्रत एव शुन्धनमन्त्रः सान्नाय्यपात्राङ्गं, पाठसादे
श्यात्; न तु पौरोडाशिक समाख्यया पुरोडाशपात्राङ्गमिति ॥
 
ननु वाचकत्वाभावेऽपिवाक्यार्थस्य वाक्यावाच्यस्य यथा वाक्यतः प्रतीतिरभ्युपगम्यते,
एव पदावाच्यस्यापि पदबोध्यत्वमस्तु,
नापीति । तद्बोधिका सम्बन्धबो.
घिका । तस्याः समाख्यायाः। पदत्वेनेति । प्रमाणाधीनत्वात् बस्तुसिद्धेः केवल स्य
पदस्य शाब्दबोधरूपत्रमित्यजनकत्वेन प्रामाण्यासम्भवादिति भावः । एवं वैदिक्यां समा-
ख्यायां सम्बन्धावाचकत्वं सज्ञमय्येदानीं लौकिक्यां तत्सङ्गमयति-पौरोडाशिकमिति ।
पौरोडाशिकम्, हौस्त्रम्, श्रध्वर्यवम्, इत्यादिकास्समाख्या याज्ञिकैरेव पुरुषैः कल्पि
ताः । श्रतस्तदर्थनिश्चयायं तत्कल्पकपुरुषीयज्ञानयाथार्थ्यनिश्चयोऽपेक्षणीयः । अतः
प्रमाणान्तरसा पेक्षत्वान्न झटिति निश्चयमादण्यादिति भावः । काण्डगोचरत्वेनेति ।
काण्डविशेषस्यैव तादृशसमाख्या विशिष्टत्वादिति भावः । ननु पौरोडाशिकत्वेनापि
काण्ड एव गोचरीभवतीति को विशेषः ? तह-नहीति । द्रव्यवाचकोऽपीति ।
एकहायनी शब्दस्य बहुव्रीहित्वात् तस्य चान्यपदायें शक्त्यङ्गीकारादिति भावः । एकहा-
यनीत्वेनैवेति । एतादृशस्थले वाथ्यस्य द्रव्यस्वरूपस्य मैदाभावेऽपि प्रवृत्ति निमित्त भे
दमादायैव सहप्रयोग उपपादनीयः । अन्यथा पर्यायत्वापत्तेरे कहायन्या गवा सोमं
क्रीणातीति सहप्रयोगो न स्यादिति भावः । इतरत्र समाख्यास्थले । अन्यत्र स्थानवि-
नियोगे । शुन्धनमन्त्रः 'शुन्धध्वं दैव्याय कर्मणे देवयज्यायै' इति मन्त्रः । पौरो.
डाशिकमिति समाख्याते मन्त्रकाण्डे सान्नाय्ययागाङ्गसन्निधौ शुन्धध्वमिति मन्त्र श्राम्ना
तः । स पाठसा देयरूपात् स्थानात् सान्नाग्यसम्बन्धिपात्रप्रोक्षणाङ्गमित्यर्थः । पात्राङ्गं पात्र-
श्रोक्षणाम् । कुम्भी, शांखापवित्रम्, अभिधानी, दोहनपात्रमित्यादीनि खान्नाय्यपात्रा-
शि। उलूखलम्, मुसलम्, कृष्णजिनम्, हृषदुपले, इत्यादीनि पुरोडाशपात्रणि ।
( समाख्या निरूपणम् )
 
जिस्विन
 
Bhandarkar Oriental
rch Insti
 
एवं स्थानगतं समाख्यातः प्राबल्यं निरूप्येदानीं समाख्यां निरूपयति समाख्ये.
१. द्वदिता २. कल्प्यते
 
-