This page has not been fully proofread.

तृतीयोऽधः ।
 
प्रथमपथिकमस्मिन् कानने रामभद्रं,
 
तदनुचरणचारिण्येवमेकाकिनी सा ।
टुरितमगणयन्तो पर्यटन्तो दिगन्तान्,
कृशरुचिम चिरेन्टुं रोहिणोवान्वियाय ॥ २१ ॥
तदानीं सोतां प्रति रामः ।
 
ग्रावग्रन्थिं परिहरपुर, कण्ट किन्यत वोरुत्,
विखगबर्हिः, पदमवहिता किञ्चिदुञ्चैः कुरुष्व ।
 
[५]
 
महण: मन्दः चरणपातः पदविक्षेप: यस्मिन् तत् यथा तथा
गम्यतां यतः भूः पृथिवो सदर्भा दर्भा: कुशा: तैः सहिता,
कुशवनावृतायां भुवि सवेगपदनिचेपे चरणयो: कुशाडुरवेध :
म्यादिति भावः। मूर्डि, शिरमि मिचयान्तं वसनाचलं विरचय
आच्छादय यतः धम्मः श्रातपसन्तापः कठोरः अतितीक्ष्णः
तदिति इत्येतत् अयुपूर्णैः भराष्पैरिति भावः,
भावः, लोचनैः
गिक्षिता वोचिता दृष्टा च । लोचनैरिति विशेषणे करणे च
टतोया । मालिनो वृत्तम् ॥ २० ॥
 
प्रथमेति । एकाकिनी मा सोता अस्मिन् कानने अरण्ये
एवम् इत्यं तदेव अनुचरणम् अनुगमनं चरति अनुतिष्ठतीति
तथोक्ता दुरितं लेगम् श्रगणयन्तो अवुध्यमाना दिगन्तान्
पर्यटन्ती परितो गच्छन्ती कृया होगा रुचि: कान्तिः यस्य
तम् श्रचिरेन्दुं नवोदितं चन्द्रं रोहियोव प्रथमपयिकं नूतन-
पान्यम्, अनातारण्यचर्यमिति भावः, रामभद्रम् भन्वियाय
अनुजगाम । मालिनी वृत्तम् । उपमालद्वारः ॥ २१ ॥