This page has not been fully proofread.

[ 28 ]
 
महानाटकम् ।
 
पथि पथिकबधूभिः सादरं पृच्छामाना
कुवलयदलनीलः कोऽयमार्थे । तवेति ।
स्मितविकसितगण्ड व्रोडविभ्रान्तनेनं,
मुखमवनमयन्तो स्पष्टमाचष्ट मीता ॥ १८ ॥
मसृणचरणपातं गम्यता, भू सदर्भा,
विरचय सिचयान्तं मूर्हि, घमः कठोरः ।
तदिति जनकपुचोलोचनैरवपूर्णैः
 
पथि पथिकबधूभि शिक्षिता वोचिता च ॥ २०
 
हेतुना सिन्धे पादारविन्दे चरणकमले यस्याः सा, अरुणदल
नलिन्यास्निग्धपादारविन्देति पाठे अरुणदला रक्तच्छदा या
नलिनो पद्मिनी तहत् शास्त्रिग्धे सम्यक् स्रिग्धे पादारविन्दे
यस्याः तथाभूतेत्यर्थ, तब इय सुता जानकी कठिनतरधरण्याम्
अतिवाठोरारण्यदेशे इत्यर्थ, कठिनतनुधरण्यामिति पाढे स
एवार्थः, स्खलन्ती सती अकस्मात् याति पतसि अतः पाद-
विन्यासदेंगे निजकठिनत्वं स्ख' कार्कश्यं त्वज्ञ मुञ्च, जानकी
अरण्यं याति । मालिनी वृत्तम् । काव्यलिङ्ग मलङ्कारः ॥ १८ ॥
 
पयोति । पथि मार्गे पथिकाना पान्याना बधूमि, यद्धा
पथिका पान्धा या बध्व. नायै, नाभि, सादरं, हे आ
साध्वि । कुवलयनील नीलोयलश्यामलः अयं तव कः इति
पृच्छामाना अनुयुज्यमाना सोता स्मितेन ईपइसितेन
विकसितौ स्फुरितो गण्डौ यस्य तथोक्त व्रोडेन लज्जया विभ्रान्ते
विभ्रमयुक्त नेले यस्य तथाविधं सुखम् अवनमयन्तो अवनतं
कुर्वती मती स्पष्टं व्यक्तम् चाचट पार्यमुत्तोऽयं समेत्ति कथित
वतो । मालिनी कृप्तम् ॥ १८ ॥
 
मोति । पथि मार्गे पथिकबधभि: जनकपत्नी सीता