This page has not been fully proofread.

तृतीयोऽधः ।
 
अथ वनप्रस्थाने पथि सीतावचसा रामखेदः ।
सद्यः पुरीपरिसरे च शिरोपमृद्दी
सोता जवाचिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकद्वाषा
रामानुण कृतवती प्रथमावतारम् ॥ १७॥
धरणीं प्रति राम ।
 
अरुणदल (लि) तनिम्ना स्निग्धपादारविन्दा
कठिनतरधरण्या याव्यकस्मात् खलन्ती ।
अवनि ! तव सुतेयं, पादविन्यास देशे
त्यज निजकठिनत्वं, जानको यात्यरण्यम् ॥ १८ ॥
 
[८३]
 
अचलैः पर्वतैः सहेत्यर्थ, चलत् अकम्पत, परं किन्तु केकयो
न तु नैष अचलदित्यन्वयः । वत खेटे, योषितां स्रोणां मन.
प्राय: बाहुल्येन कुलिशं वज्रं वडिशं मत्स्यवेधनायें लौहतार-
निर्मितक्षुद्रावयवतीच्णवस्तुविशेषः तत्प्रायं तत्सदृगम् । मामान्येन
विशेष समर्थन रूपोऽर्थान्तरन्यास ॥ १६ ॥
 
सद्य इति । शिरोषकुसुमसुकुमाराङ्गी भीता मचः महमा
पुरीपरिसरी नगरोविभागे जयात् वेगात् विधशुगणि पदानि
गत्वा कियत् गन्तव्यम् श्रम्ति इति श्रमकृत् पुनः पुन, वाणा
कथयन्तो सतो रामायण, रामस्य नयनयाष्पस्य प्रथमावतारं
कृतवती । वमन्ततिल वृत्तम् ॥ १० ॥