This page has not been fully proofread.

[८८]
 
महानाटकम् ।
 
तदेव वरयुगम् ।
 
रामो यातु वनं चतुर्दश समा सूर्या जटा धारयन्
वन्या वृत्तिमुपागतो विरचितां मोतासवः सानुजः ।
राज्यं सानुचरं ममुद्रतमिदं संन्यस्यता मत्सुते,
श्रुत्वैवं तु निर्दयावच इदं भूमिं गतो विवलः ॥ ७ ॥
( दाक्षिणात्यपुस्तकपाठ: कैकेयी प्रात्मगतम् । प्राप्तः
किल मदवाग्बन्धकाल: तर्हि दूतं राजानं भरतराज्यं प्रार्थये
न खलु कालक्षेप श्रेयसे । [ रहसि उपगम्य प्रकाशम् ।
राजन् ञमङ्गलोयेय बघूः,
अमङ्गलीयेय बघूः, यतोऽस्या भागमनमा
महोत्पाताः सम्भवन्तीति ।
 
!
 
तानुत्पातानवेच्य क्षितिपमंथ दशस्यन्दनं ऋन्दयन्ती
 
लोकान् शोकानलौघै. शिव शिव तरसा भस्मसात् कुर्वतोव ।
 
युत्वैव आकण्यैव एन राजानं प्राक् पूर्वं स्वीकृतम् अङ्गीकृतं वर-
युगं वरडयं समयाचत प्रार्थितवती । वसन्ततिलकं वृत्तम् ॥६॥
 
राम इति । रामः सौतासख सानुज सलक्ष्मणः सोता-
लक्ष्मणसहित इत्यर्थ चतुर्दश समा वत्सरान्, अत्यन्तसंयोगे
द्वितीया, व्याप्येत्यर्थ, सूर्या शिरसा विरचिता-जटां धारयन्
वन्या हत्तिम् आरण्यजीविकाम् उपागत आश्वित: सन् वनं
यातु गच्छतु । इदं समुन्नत समृद्धं मानुचरं स्वगणसहितं राज्यं
मम सुते भरते सद्मास्यता संन्यस्तं भवतु । स तु राजा एवम्
इत्थम् इदं निर्दयायाः कैकेय्या: वच श्रुत्वा आकर्ण्य विह्वल:
विमुग्ध मन् भूमिं गत भुवि पपात । शार्दूलविक्रीडित
 
हत्तम् ॥ ७॥