This page has not been fully proofread.

तृतीयोऽङ्गः ।
 
[[3]
 
यतोऽस्या श्रागमनानुपदमेव महोत्पाता दृश्यन्ते, तदेनां
दूरतो निःसारय, मध्यञ्च प्राक् स्वीकृतं वरदयं प्रदीयताम् ।
तदेव सोतालक्ष्मणमहितस्य रामस्य वनप्रयाणं भरतस्य चक्र-
वर्त्तित्वेऽभिषेक: ।
 
ततो दशरयः । हा रामचन्द्र ! प्राणाधिकप्राण । त्वयि
किमेतटापतितम् [इति मूर्च्छति । समावस्य । भाकाशे ]
भूपुची ( ख ) तव पत्नो, तथापि तस्या भुवः परिग्रहणमनु
चितमिटमिति कृत्वा कैकेयो त्वां निवारयति ।
 
ततः सुमन्त्रः । [ स्वगतम् । ] राज्ञ एषोऽभिप्रायस्तत् स्वयमेव
गत्वा रामचन्द्राय निवेदयामि [ इति निष्क्रान्तः । ] [ उपसृत्य
च ] जयति जयति श्रीरामचन्द्रः । भृत्यस्ते सुमन्त्रोऽस्मि निवेद-
यामि आमानमिदमन्चञ्च ।
 
त्व केकयस्ता नगरोजनानां
 
मागल्यमुन्मदकलाकुलवारयोपम् ।
तुभ्यं श्रियं न्यसति शक्रसखे नरेन्द्रे,
प्राक् स्वोकृतं वरयुगं समयाचतैनम् ॥ ६ ॥
 
(ब्र) भूपुवोति । तव पो सोता भूतो पृथिव्या दुहिता,
तथापि तथाच तस्याः भुवः वा इति भावः ।
 
सुवेति । गक्रमसे इन्द्रमिते नरेन्द्रे राजनि दशरथे तुभ्यं
श्रियं राजलक्ष्मी न्यमति घर्पयति मति, धर्पयितुमुद्यते सतोति
यावत्, केकयसुता कैकेयी नगरीजनानां पुरवासिनाम् उन्मदा
उल्लासपूर्णेत्यर्थः, कलाकुला कला नृत्यगीतादिः तया आाकुला
भासता वारयोषा वेश्या यस्मिन् तथाभूतं माङ्गल्यं मङ्गलोत्सवं