This page has not been fully proofread.

[८६]
 
महानाटकम् ।
 
सुमन्त्रो वहिर्निसृत्य नागरान् प्रति ।
खोया जरामुपगतामवलोक्य राजा
 
रामञ्च राज्यवहनचममाकलय्य ।
 
राज्याभिषेकपरमोत्सवमस्य कर्तु
 
व्यादिष्टवान्, पुरजना । कुरुत प्रमोदम ॥ ४ ॥
रामाभिषेके मदविलाया कक्षाचुरतो हेमघटस्तरुण्या ।
सोपानमारुह्य चकार शब्द उठ ठठ ठ ठठठ ठठ छ ॥ ५ ॥
 
श्रथ कैकेयी [ खगतम् ] । पतितमिदमनर्थान्तरम् । (क)
[ राजानमुपसृत्य प्रकाशम् ] । जयति जयति महाराज ।
 
दशरथ । कैकेयि । इस श्रागस्यताम् । प्रविश्य कैकेयो
एवमेव कथयति राजानम् । किन्तत् १ अमङ्गलेय बधू ।
 
खोयामिति । राजा स्त्रीया जरा वाईकम् उपगताम उप
स्थिताम अवलोक्य राम राज्यवहनक्षमञ्च प्राकलय्य विविच्च
अस्य रामस्य राज्याभिषेक एव परम महान् उत्सव तं कर्तु
व्यादिष्टवान् आज्ञापयामास अस्मानिति शेष हे पुरजना ।
नगरवासिन । प्रमोदम् आनन्द कुरुत अनुभवत । वमन्त
तिलक वृत्तम् ॥ ४ ॥
 
रामाभिषेके इति । रामस्य अभिषेके अभिषेक समये मदेन
उल्लासेन विहला परवमा तस्या तरुण्या युवत्या कक्षात् भुज
मूलात् च्युतो निपतित हेमघट सौवर्णजलकलस सोपानम्
अधिरोहणोम् प्रारुह्य प्राप्य ठठ ठठ ठ ठठठ ठठ छ इत्येव
शब्द चकार । अभिषेकस्य प्रजानामतीवानन्दहेतुत्वमुक्त
भवतोति भाव । उपजाति वृत्तम् ॥ ५ ॥
 
(क) भय केकेयोति । अनर्थान्तरम् अपरोऽनर्थ इत्यर्थ,
अन्यदमङ्गलमिति यावत् ।